________________
१२०
आचार्यदण्डिविरचिता
त्यागासहिष्णुतया निर्गमक्षमविलम्बिना कायोष्मणेव सापानिधिष्ठितमधिकतरोपशुष्कमधरपुटं दधाना(!) वनलतामिव छिन्नविप्रकीर्णा कुसुममसरीमिव कपिकरलनापगन्ध .... सौदामिनीमिव जलदोत्साद् भ्रष्टां शशाळेखामिव द्वपाराशिनिपतिता(!)मतिकरुणदर्शनां मगधराजमहिषीं ददृशुः ।
दृन च तसं तस्वसामाखाय .... दृष्टयश्चिन्तयाचमुकुः । ततो क्स विक्षेसाम्प्रताचरणदोहळमाम्यां पस्थिामे मविक्रव्यं चरणाम्यामिछले किल बलं ते लीलारविन्दकलना ... परिम्लानिशके मन्यन्ते । निर्माल्या दानी इव यत्र कचन विक्षिप्ते क्षमे शयितुम् । एत किल कुचकलशौ कलशष्यजा .... दुष्कुडुम्बाम्बुकुम्भाविव निरपेक्षप्रविद्धप्रस्तरितो लुठित मुल्ला न्यायो । एष किल चिकुरकलापः सकलातीयकुसुममोर ........ तकृतचमरीकलापमार इव यथेष्टविप्रकीर्णन्याकुलो निष्ठाया द्रष्टव्यः कष्टं बत एतान्येव किल गात्राण्यापचयबहळहंसतूल .... गमावीकारवस्तुमिरुपचेरुः(:) ।
प्रतिपन्नसंज्ञा तु सा क्षणमन्धकारनिर्गतेव प्रसुप्तोत्थितेव मृतप्रत्यागतेव लोकान्तरो .... मन्यमिवोपलभमाना कितवि(?)तूष्णीमशेत । शीतक्रियापबन्धाधिरूढसंस्कारपाटवा पुनरुन्मथितेव संज्वरितेवोन्माद ... . चन्द्रामि(रु)त्तिष्ठन्ती प्रान्तौ वृत्ताततारक्षुत्तादपि प्रतिपक्षपति(!)स्फारय(न्ति !न्ती) लोचनद्वयं प्रसरत्
1. L about 4 letters
,
, 20
5. L about 28 letters 6. 24 7.
20 , 8.
20
,
36