SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ परिशोषपीयमानक्षान्तिसविच्छिन्न दुरुपलवा च वाचा (क्ष ? क) मे. पुत्रकः 2 धावदकृतार्थलोचना क मे पुत्रक इत्यावेगविवर्तमाना विह्वलं विलपमाना (?) बहुळखेदोद्भिद्य ( उ ? तत्काल विशृङ्खली भवत्परिजनाक्रन्दसूचितसुतापहारा हृतवत्से (व) गृष्टिः हा कष्टपरम्परा ..... तनिर्झर प्रतिविसर्गाय ( बा ! माणबाष्पमुक्ति मुक्तकण्ठं विररास । तस्याञ्च कलायामुपदत्तमस्तकाभिघातक्षरत्क्षतजाभ्युत्थिते 3 4 5 क्षणान्धविकल . . . निविष्टकृष्ट तीक्ष्ण कौक्षेय कक्षेपक्षरितकुक्षिद्रव्य सर्वस्व ..... भीषण - भ्रूलतापतनप्रधावमानभ्रान्तभृङ्गारधारिणीकनिर्दयकरणमुद्बन्धनरज्जु 4 5 6 1. L about 20 letters. 2, 20 3. 20 20 4. 7 रचनसरूपं दिक्षु ज्वरजलजतास्रुतौ मज्ज .... मनीकमजय्य दुःखानिलनिश्चय 8 ण प्रहणाच कितचामरग्राहिणी च्छत्रधारिकापृच्छयमानाच्छनिझरिणी समन्विष्यमाणदावप्रदेशमंशुकपटपर्यन्तोपधानविहतवेपनर सनोन्मूलनर भसकर निरु 9 द्ध .... चलो(?) क्रन्द्यमानबन्धुनामधेयमुपलभ्यमान नानादैवतमनुवर्ण्यमान 10 5. दारकाकारमुपक्षिप्यमाणराजविक्रम कुश्यमानदैवतचरितमपाविध्यमान सकल गात्रमुक्षिप्यमाणभुजल मुन्मत्तराष्ट्रमिव क्षणमनभिरामक्षोभमरण्याभोगमण्डलं • तदभवत् । 16 " 1 " 17 "" .. 2 16 अवन्तिसुन्दरी । " "" 19 " "" ... · · .... वर्गमुट्छुष्यमाणाथर्वमन्त्रवैफल्यमा 9. 10 11.. 6 ?? 7. L. about 2 letters, 8. 17 18 17 16 " 19 " 11 · .. • १९१ घरणिष्पृष्ठ " " .... 99 "}
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy