SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२२ चनद्युतिभिर्मिद्यमान इव तस्य च तदवस्थस्य तत इवो ..... गात्रविक्षेपैर्गायन्निव रुदितका कुभिर्वादयन्निव व्याकुलबाप्पपल्लवैर्नृत्यन्निव 2 स्त दर्शन रश्मिभिर्बहुप्रकारमाथि बन्धुरेषाच्चके । निश्शूकशोकपरवशा S तु देवी याकादिव नारिका (!) तथा चिरं विप्रशान्ता त्रिशङ्कुभिव कुत्सितात्मानमधोमुखच्च स्थितमनन्तरे मन्त्रिवर्गमव्युच्छिन्न सलीलधारायव्यतुल (4) 4 शोक न्युवेगा गद्गदिकावगृह्यमाणकण्ठी सकरुणमवादीत् | आर्याः ..... ... पश्यत महानी (१)मात्मजमुखकमलावलोकनामप्यन्धकारयति धरणिरप्यनाराधनयते गगनमपि घनत्वमापद्यते मरुदपि त्यजति चेष्टानुगुण्यम् अनि १ रपि तनो ज्यामुदधे रिक्तीभवति सर्वोऽपि गतिमुपरुणद्धि साधवोऽपि निर्दयायन्ते युष्मादृशाञ्च वचनमन्यथा भवति अस्मत्कर्मणामनव 8 「 " .... " .... 1. L. about 18 letters. 2. 20 3. 4. दाताना साहाय्यप्रसरेण प्रभावेण मन्ये चा ( न्यन्म ? स्मद् ) दुष्कृतानाम् । अवसितानि सर्वकार्याणि । अन्यत्कृतिकृताद्यभयं भग्नमस्मद्भाग्यभीरो भवितव्यतायाः (?) । तदेव लक्षणा न शक्ष्यामि क्षपारुतैः पत्युः क्षपितसर्वस्वा कल्पा तत्पादमूले क्षेतुं क्षीणपुण्यमात्मानम् । अ ( स्त्व ! स्तु) स्वस्वति मलीमसानामधिक पुरस्वभावानां . लोहनातीनां तदतिशायिनीनाश्च मद्विधानामन्यनारीणां मलशोधनाय देवो हुताश एव मे शरणम् । उपनयत मदञ्जलिं चिरममरपतिसदृशतेजसो देवस्य राजहंसस्य पादमूलम् । विज्ञा ( प ) यत व विधिविसंवाद वेदिता वराकी वा मृगीपदपतनूनपाततनुमधन्यावाकीर्याणं गतेति ( ? ) । 91 आचार्यदण्डिविरचिता 20 23 "9 02 5 21 .... · 5. L. about 30 letters. 6, 7. The two lacuna cover about 20 letters 8. L about 14 letters
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy