________________
१२२
चनद्युतिभिर्मिद्यमान इव
तस्य च तदवस्थस्य तत इवो ..... गात्रविक्षेपैर्गायन्निव रुदितका कुभिर्वादयन्निव
व्याकुलबाप्पपल्लवैर्नृत्यन्निव
2
स्त दर्शन रश्मिभिर्बहुप्रकारमाथि बन्धुरेषाच्चके । निश्शूकशोकपरवशा
S
तु देवी याकादिव नारिका (!) तथा चिरं विप्रशान्ता त्रिशङ्कुभिव कुत्सितात्मानमधोमुखच्च स्थितमनन्तरे मन्त्रिवर्गमव्युच्छिन्न सलीलधारायव्यतुल (4)
4
शोक न्युवेगा गद्गदिकावगृह्यमाणकण्ठी सकरुणमवादीत् | आर्याः
.....
...
पश्यत महानी (१)मात्मजमुखकमलावलोकनामप्यन्धकारयति धरणिरप्यनाराधनयते गगनमपि घनत्वमापद्यते मरुदपि त्यजति चेष्टानुगुण्यम् अनि
१
रपि तनो ज्यामुदधे रिक्तीभवति सर्वोऽपि गतिमुपरुणद्धि
साधवोऽपि निर्दयायन्ते युष्मादृशाञ्च वचनमन्यथा भवति अस्मत्कर्मणामनव
8
「
"
....
"
....
1. L. about 18 letters.
2.
20
3.
4.
दाताना साहाय्यप्रसरेण प्रभावेण मन्ये चा ( न्यन्म ? स्मद् ) दुष्कृतानाम् । अवसितानि सर्वकार्याणि । अन्यत्कृतिकृताद्यभयं भग्नमस्मद्भाग्यभीरो भवितव्यतायाः (?) । तदेव लक्षणा न शक्ष्यामि क्षपारुतैः पत्युः क्षपितसर्वस्वा कल्पा तत्पादमूले क्षेतुं क्षीणपुण्यमात्मानम् । अ ( स्त्व ! स्तु) स्वस्वति मलीमसानामधिक पुरस्वभावानां . लोहनातीनां तदतिशायिनीनाश्च मद्विधानामन्यनारीणां मलशोधनाय देवो हुताश एव मे शरणम् । उपनयत मदञ्जलिं चिरममरपतिसदृशतेजसो देवस्य राजहंसस्य पादमूलम् । विज्ञा ( प ) यत व विधिविसंवाद वेदिता वराकी वा मृगीपदपतनूनपाततनुमधन्यावाकीर्याणं गतेति ( ? ) ।
91
आचार्यदण्डिविरचिता
20
23
"9
02
5
21
....
·
5. L. about 30 letters.
6, 7. The two lacuna cover about 20 letters
8. L about 14 letters