________________
अवन्तिसुन्दरी ।
भवतामपि चायमुपरचितश्चितानियाचनावारिरित्यवशीयमाणलोचनबलबिन्दुसन्तानतारकक्लिन्नस्तनतटमप्रतिसंहार्यमनुवेगस्फुरिताधरकपोलमन्योन्यधनकुग्मला - यमानकंप्र(क ? )करपुटमादीनदृष्टिपरिवेवितकरुणमालपन्तीम् अवनितलनिहितमस्तका निपत्यामात्याः सुमत्यादयो बहुविधमनुनयार्थसम्बद्धमात्रकण्ठाः समाचचक्षिरे।
तेषां तु मन्दमन्दजनितवाक्यावकाशो निर्जितलोकतन्त्रं सुचेदी:(१) । दृष्टानि श्रुतानि च बहुत्तराणि सन्त्या धर्माणि संसारविलसितानि । तथाप्येवमेवेदं पतास्थानं हतकृतान्तदु()ष्टिताकस्यान्य एवायं सङ्क्रान्तिप्रकारोद्भवमतिविलालास्यां पूर्वमेवेदं छेदनप्रतारणानामन्यदेवेदनिर्वचनमतिबोधागमगहनं दुःखामिषङ्गपातानाम् , अभिनवेयमुग्राहणात् सर्वानर्यसन्निपातपबन्धाक्रन्ददण्डकानाम् (१)। अस्य खलु रसति संसारे दृष्टपूर्वस्य श्रुतपूर्वस्य वाशुभाग्रेसरस्य शोकातिशयराशेः शक्यमे रुदितानि वाक्रन्दानि वा परिदेवितानि वा स्तनोरस्ताडनानि वा मस्तकविघट्टनानि वा महीपृष्ठवेष्टनानि वा गोत्रविकर्तनानि वा दै(व)गर्हणानि वा शकुनप्रत्याख्यानानि वा प्रव्रज्याग्रहणानि वा योग्यरूपाण्यद्वेष्टु सर्व हि न प्रावृषेष्वपि प्रायेण शोकस्थानहेयानि प्राणिधर्मचिन्तापथ्यानि वैराग्यनिदर्शने नियम्यानि 'ज्ञानापेक्षया पलितव्यानि क्षुत्पिपासाभ्यामुपेक्ष्याणि कालगत्या निर्वानि सुखप्रत्युक्षेपान्तरैः लोकयात्रामात्रानुवर्तनीयानि तानि निबिडनिर्गमयितुमलमनेकप्रत्यनीकतया लोकेऽस्मिन् न सन्तापसागरे न वालतारतीर्थ लभते(?)। तथा हि-हं .... हृतां समाधिरिति स एदौ भमं कथ(म)वलम्बते()। किमप्रतिसमा(धा धे)ये वस्तुन्यफलमेव लोचन
1. Space for 2 letters left blank.