________________
११९
आचार्यबडिविरचिता
प्रमपितवनलतावनसन्दानजाल(ज! गोलितजबाब(वा.) बनकुझरमनल. विटपोत्सङ्गलनग्लानगात्राः नेत्रपुटहनमुदितनिशितशङ्कायकलिखितनकसयोलीनिविडवगुरसन्धिरन्ध्रोल्लणास्थिपहारावेदितोप्राधः क्षरदान(गु! गणकणाकुविद्धलालवत्रा विलम्बशिथिलकोमलपलिताभ्रजिहा जहुरसून (6) ।
अ(शो! शे)त च पतिरवशो विशाम् , अशान्तसस्थतया पुनराहादिमिरचल. कन्दरानिलैरवश्यायवर्षवाहिभिरुपोधमानो मासं किल कियदिवोपलब्धिपाटवम्(!) ।
आरुरोह चास्याः श्रोत्रमार्गमभ्यणे गुस्मन्यवधानः सुम(न्त्रि !)रिव सुश्रुतादिमिः सहालापः । शान्तोऽयं गिरिचरकरिवरचरणपातितानामश्मना स्यन्दननेमिनिषापानुकारिसम्पातरवः । तदाप्याश्रूयताम(:)- मत्र खलु सुमित्रसुश्रुतसुमन्त्रांसी .... चक्षुष्मतो युष्मानमहमाबमाषे । बहद .... रास्पदम् । एते खलु वयमवनिपालादिष्टादिष्टश्चलफलितमलम्यविश्रमनिदानमदीननिर्वहणीयममभ्युपेत्य(!) वन. .... मनतिबहुश्वापदमन्यजानपदानालीढपति .... वत्यविभागमाभोग(पदे:वद)नेकसानुवप्रमप्रकटप्रवेशमार्गमभ्युपगताः स्मः। प्रसूतवती च देवी दीर्घायुष ... का सानुग्रहादि .... धविजनना लोचनोत्सवं चामीकरकमलकोमलं कुमारम् । अस्य चायमेकादशो दिवसः । प्रयतपुरोहितबलिमन्त्रहोमकृतरक्षाविधान चै .... मिदमनर्धप्रायम् । अपि तु भर्तृव्यवधिनश्चिन्ताहताहतावकाशापि
1. L. about
y 3.
10 letters 3, 8 .,
4. L. aboat 6 letters. 5,6. The two laconæ cover about 14 letters 7. Labout 22 letters