Book Title: Agam Chatusharan Prakirnakam
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________ 164 परिशिष्टम् 2-17-18 17 वि०आ०मा० 2708 [चतु. गा० 45 वृ०] साम्प्रतं कालद्वारमभिधित्सुराहसम्मत्तस्स सुयस्स य पडिवत्ती छविहे वि कालम्मि / ... विरई विरयाविरई पडिवज्जइ दोसु तिसु वावि।।२७०८।। सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षड्विधेऽपि सुषमदुःषमादिके काले सम्भवति / पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव / विरतिं समग्रचारित्रलक्षणां ताम्, तथा, विरताविरतिं देशचारित्रात्मिकां प्रतिपद्यते कश्चिदुत्सर्पिण्यां द्वयोः कालयोः दुःषमसुषमायाम्, सुषमदुःषमयां चेति; अवसर्पिण्यां तु त्रिषु कालेषु सुषमदुःषमायाम्, दुःषमसुषमायाम्, दुःषमायां चेति / पूर्वप्रतिपन्नस्त्विह विद्यत एव / अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव सम्भवंति / प्रतिभागकालेषु तु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चतुर्थे च प्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्तु विद्यत एव / बाह्यद्वीपसमुद्रेषु तु कालरहितेषु त्रयाणां सामायिकानां प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चरणस्यापि नन्दीश्वरादौ विद्याचारणादिगमने पूर्वप्रतिपन्नः सम्भवति / / इति नियुक्तिगाथार्थः / / 2708 / / 18 उत्तरा०९/५३ [चतु. गा० 46 वृ.] सलं कामा विसं कामा, कामा आसीविसोपमा / कामे पत्थेमाणा, अकामा जंति दुग्गई / / 53 / / / शलति-देहान्तश्चलतीति शल्य-शरीरान्तःप्रविष्टं तोमरादि शल्यमिव शल्यम्, के ते ? काम्यमानत्वात् कामाः-मनोज्ञशब्दादयः, यथा हि शल्यमन्तश्चलद्विविघबाघाविधायि तथैतेऽपि, तत्त्वत एषामपि सदा बाघाविधायित्वात्, तथा वेवेष्टि-व्योप्नोतीति विषंतालपुटादि, विषमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः, तथा कामाः आस्यो-दंष्ट्रा स्तासु विषमस्येत्याशीविषस्तदुपमाः, यथा ह्ययमज्ञैरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः, किं च-कामान् प्रार्थयमाना अभिलषन्तोऽपिशब्दस्य लुप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावात् यान्ति गच्छन्ति दुर्गति दुष्टां नरकादिगतिम्,
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a28238b6e11ca8ec8890f71aabe42f881ec0e2d24320b5536cc45cb34740b51c.jpg)
Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342