Book Title: Agam Chatusharan Prakirnakam
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________ 244 पद्यात्मकपञ्चसूत्रम् पुण्यानुबन्धनिचयाश्च दृढीभवन्ति | સંવેગપૂર્વક એકતાન બની મહાશ્રદ્ધા વડે, पुष्यन्ति तेऽप्यभिनवाश्च समुद्भवन्ति / શ્રી પચસૂત્રતણા પ્રથમ આ સૂત્રને જે નર સ્મરે, उत्कृष्टभावजनितं च शुभानुबन्धं તે ભાવિકનાં કર્મો અશુભ અનુબંધથી વિરહિત બને, ને મોક્ષદાયક કુશલ કર્મો આવતાં તેની કને. 23 कर्म प्रकृष्टफलदं भवति प्रभूतम् / / 29 / / શ્રી વીતરાગ જિનેશ્વરોને કોટિ કોટિ હો નમન, सम्यक्प्रयुक्तशुभभेषजवच्च सानु આચાર્ય આદિ મુનીશ્વરોને કોટિ કોટિ હો નમન, बन्धं नु कर्म नियमेन फले शुभं स्यात् / જયવંત જિનશાસન રહો, જગમાં યુગોના યુગ સુધી, एवं विशिष्टतरपुण्यपथप्रवृत्त्या જગજીવ સૌ થાઓ સુખી થાઓ સુખી થાઓ સુખી. 24 प्रान्तेऽप्यनुत्तरविमुक्तिसुखावहं स्यात् / / 30 / / (प्रभु ! तु वायो... पुस्तभांथी सामा२). एतत् परं मलिनभावनिरोधनेन प्रोच्चैः शुभाशयविवृद्धिकरं सुबीजम् / निर्बन्धभावमिति सत्प्रणिधानमेवं सम्यक् पठेच्च शृणुयाच्च विचिन्तयेच्च / / 31 / / वन्द्योत्तमान् जिनवरान् प्रणमामि शास्तृन् शेषानपि प्रणमनीयजनान् नमामि / सर्वज्ञशासनमिदं जयताज्जगत्यां सर्वे भवन्तु सुखिनो वरबोधिलाभात् / / सर्वे भवन्तु सुखिनो वरबोधिलाभात् / सर्वे भवन्तु सुखिनो वरबोधिलाभात् / / 32 / / नन्दनवनकल्पतरुप्रकाशनम्-३ पञ्चसूत्रम्- साभार /
Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342