Book Title: Agam Chatusharan Prakirnakam
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 310
________________ खण्ड-३/परिशिष्टः-८ 247 दुर्गति - दुष्टा गतिः दुर्गतिः कुदेवत्व- कुमानुषत्व-तिर्यग्-नरकलक्षणा / / 48 / / दुष्कृतगर्दा - दुष्टं कृतं दुष्कृतं, तस्य गर्दा गुरुसाक्षिकमात्मदोषकथनम् / / 10 / / देशविरति - सम्यक्त्वाणुव्रतैकादशोपासकप्रतिमादिरूपा / / 57 / / दौर्गत्य . - दुर्गर्भावो / / 48 / / . - परद्रोहाऽध्यवसायः, अनभिव्यक्तक्रोधमानस्वरूपमप्रीतिमात्रम् / / 13 / / धन्य - सुकृतकर्मा / / 11 / / धर्म - धरति दुर्गतौ प्रपतन्तं प्राणिनमिति / / 11 / / धर्मकथा - दानशीलतपोभावनादिका / / 16 / / ध्यान - स्थिराध्यवसायरूपम् / / 16 / / नरक - पापकारिनरान् कायन्त्याहृयन्तीति / / 47 / / निधी . - निधीयन्ते पोष्यन्तेऽर्था येष्विति / / 48 / / परमावधि - अवधिर्मर्यादा रूपिद्रव्येषु परिच्छेदकतया प्रवृत्तिरूपादुपलक्षितं ज्ञानमप्यवधिः, परमष्टाासावधिष्टा परमावधिः / / 32 / / पाप : पातयति दुर्गतौ जीवानिति / / 39 / / प्रतिक्रमण - ‘न पुनः करिष्यामि' इति यदुररीकरणम्, तस्माद्दोषजातान्निवर्त्तनम्, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः / / 5 / / प्रवर्तक ___- तपःसंयमव्यापारेषु योग्येषु शिष्येषु प्रवर्तनासहनिवर्त्तनादक्षो गणतप्तिकरण प्रवणः / / 32 / / महानर्घ - आधिक्यपूजाऽतिशयः / / 48 / / मुनि - मन्यन्ते बुध्यन्ते लोकस्य कालत्रयावस्थामिति मुनयः साधवः / / 36 / / यथालन्दिक - उदकाः करो यावता कालेन शुष्यति, तत आरभ्योत्कृष्टतः पञ्चरात्रिन्दिव लक्षणस्य उत्कृष्टलन्दस्याऽनतिक्रमेण चरन्तीति /

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342