Book Title: Agam Chatusharan Prakirnakam
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 311
________________ श्रीचतुःशरणप्रकीर्णकम् शरण - युज्यन्त इति योगा मनोवाक्-कायव्यापाराः / / 1 / / - मायालोभभावेनाऽभिष्वङ्गमात्रम् / / 13 / / वन्दन __- कायिंकप्रणामः / / 15 / / विपुलमति ___ - मननं मतिः, विपुला मति र्येषां ते विपुलमतयः / / 32 / / विरोध - कुतष्टिात् कारणात् तत्कालसम्भवोऽप्रीतिविशेषः / / 35 / / वीर्य - विशेषेणेरयति प्रवर्त्तयत्यात्मानं तासु तासु क्रियास्विति वीर्यमुत्साह विशेषः / / 7 / / वैर - चिरकालं प्रभूतकालजम् / / 35 / / . . व्रण-चिकित्सा - चिकित्सनं चिकित्सा, व्रणस्याऽतिचाररूपभावव्रणस्य चिकित्सा / / 1 / / - अपारसंसारकारागृहपरिचङ्क्रमणभयाऽऽतुरस्य प्रबलरागादिदुष्टपापिष्ठ गुप्तिपालानिष्टकदर्थनात्रासवित्रस्तमनसः समाश्वासनस्थानकल्पं शरणं परित्राणम् / / 13 / / शाश्वतसुख - शश्वद् भवं शाश्वतम्, तञ्च तत् सुखं च / / 15 / / - श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, वपन्ति गुणवत् सप्तक्षेत्रेषु धनबीजानि क्षिपन्तीति वाः, किरन्ति क्लिष्टकर्मरजो विक्षिपन्तीति काः / श्राष्टा वाप्टा काटा श्रावकाः / / 57 / / श्रुतधर - श्रुतं कालिकोत्कालिकाङ्गप्रविष्टाऽनङ्गप्रविष्टादिलक्षणं धरन्ति, योग्यशिष्य प्रदानेन तस्याऽवस्थितिं कुर्वन्तीति / / 32 / / सङ्घ - गुणरत्नपात्रभूतः सत्त्वसमूहः / / 52 / / सत्यवचन - सतां हितं सत्यं तच्च तद् वचनं च / / 17 / / समवसरण - सम् सामस्त्येनाऽवश्रियते गम्यते संसारभयोद्विग्नैर्जीवैरिति / / 18 / / सम्यक्त्व - सम्यक्तत्त्वं, जिनोक्ततत्त्वश्रद्धानरूपम् / / 57 / / श्रावक

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342