Book Title: Agam Chatusharan Prakirnakam
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 312
________________ खण्ड-३/परिशिष्टः-८ 249 सम्भिन्नश्रोतः - ये सर्वैः शरीरावयवैः श्रृण्वन्ति, जानन्ति च, भिन्नान् वा चक्रवर्तिस्कन्धावार बहलकोलाहलजशब्दसन्दोहान् अयमेतस्याऽयमेतस्येत्यादिव्यक्त्या पृथक पृथक् व्यवस्थापयन्तीति / / 34 / / साधु - निर्वाणसाधकान् योगान् साध्नुवन्ति कुर्वन्तीति / निव्वाणसाहए जोगे, जम्हा साहति साहुणो / समा य सव्वभूएसु, तम्हा ते भावसाहुणो / / 11 / / साधुचरित - चरण-करणादिक्रियाकलापं, ज्ञान-दर्शन-चारित्रधारित्वं, समभावित्वं, असहायसहायत्वमित्यादि / / 57 / / सामायिक - समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति तस्याऽऽयः प्रतिक्षण मपूर्वापूर्वज्ञान-दर्शन-चारित्रपर्यायाणां निरूपमसुखहेतुभूता नामधःकृतचिन्तामणिकल्पद्रुमोषमानां लाभः समायः / स प्रयोजनं यस्य क्रियाकलापस्येति सामायिकम् / / 2 / / जो समो सव्वभूएसु तसेसु थावरेसु य / / तस्स सामाइयं होइ ईई केवलिभासियं / / 2 / / सावध . - सहावद्येन पापेन वर्तन्त इति / / 1 / / - केवलज्ञानोपयुक्तत्वम्, सर्वकर्मविमुक्तत्वम्, निरुपमसुखभोक्तृत्वमित्यादि / / 57 / / सिद्ध - सिद्ध्यन्ति निष्ठितार्था भवन्तीति सिद्धाः, सितं मातं वाष्टप्रकारं कर्म यैस्ते सिद्धाः / तथा च दीहकालरयं जं तु कम्मं से सियमट्ठहा / .. सियं धंतं ति सिद्धस्स सिद्धत्तमुवजायई / / 11 / / सिद्धिक्षेत्र - अधस्तिर्यगूर्वलोकलक्षणस्य चतुर्दशरज्जवात्मकलोकस्य सर्वोपरिवर्त्ति स्थानं पञ्चचत्वारिंशल्लक्षविस्तीर्णमीषत्प्राग्भाराख्यं सिद्धिक्षेत्रम् / / 25 / / सिद्धत्व

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342