Book Title: Agam Chatusharan Prakirnakam
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 309
________________ 246 श्रीचतुःशरणप्रकीर्णकम् कायोत्सर्ग - उत्सर्जनं त्यजनमुत्सर्गः / कायस्य उत्सर्गः कायोत्सर्गः / / 6 / / कारुण्य - दुःखप्रहाणेच्छादिरूप आर्द्रभावः / / 38 / / केवलिन् - केवलमसहायं मत्यादिज्ञानाऽनपेक्षं सर्वद्रव्यसर्वपर्यायादिविषयं ज्ञानं विद्यते येषां ते / / 32 / / कोष्टकबुद्धि - नीरन्ध्रधान्यकोष्ठकक्षिप्तधान्यवद् ये सुनिष्टिातस्थिरसंस्कारसूत्रार्थास्ते / / 34 / / . क्षीराश्रव - चीर्णग्रन्थिपर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसम्बन्धिनो गोलक्षस्यार्धार्ध क्रमेण पीतगोक्षीरस्य पर्यन्ते, यावदेकस्याः गोः सम्बन्धि यत् क्षीरं तदिह गृह्यते, तदिव यस्य वचनं नवरसमाधुर्यमाश्रवति मुञ्चतीति स क्षीराश्रवः / / 34 / / गणावच्छेदिन् - आचार्योपदिष्टशिष्यादिप्रयोजनोद्भावेन क्षेत्रोपधिसम्पादनेन गणमोदी सूत्रार्थवेदी / / 32 / / गुणवत् - गुणा ज्ञान-दर्शन-चारित्राद्यास्ते विद्यन्ते येषां ते / / 1 / / गुणधारणा - गुणा विरत्यादयः, धरणं धारणा, तेषां धारणा / / 1 / / चतुर्दशपूर्विन् - चतुर्दशसङ्ख्यानि पूर्वाणि - उत्पादपूर्वाग्रायणीयवीर्यप्रवादाऽस्तिप्रवादज्ञान प्रवादाऽऽत्मप्रवाद-कर्मप्रवाद-प्रत्याख्याननामधेयविद्यानुप्रवादाद्यवन्ध्य - प्राणावाय-क्रियाविशाल-लोकबिन्दुसाराभिधेयानि विद्यन्ते येषां ते / / 33 / / चतुःशरणगमन - चतुर्णामर्हत्-सिद्ध-साधु-धर्माणां शरणं गमनम् / / 10 / / चारित्र - चयस्य रिक्तीकरणाच्चारित्रम् / / 2 / / जिनकल्पिक - एकाकित्वनिष्प्रतिकर्मशरीरतया जिनस्येव कल्पो येषां ते / / 33 / / जीव - जीवन्ति दशविधप्राणधारणेन तिष्ठन्तीति जीवाः सूक्ष्म-बादर-त्रस-स्थावराः / / 17 / / तपस् - तप्यते कर्ममलाऽपनयनेनाऽऽत्मा सुवर्णमिवाऽग्निनाऽनेनेति / / 14 / / दर्शनाचार - दृश्यन्तेऽवबुध्यन्ते यथावस्थितस्वरूपेण पदार्था अनेनेति दर्शनं सम्यक्त्वम् तस्याचारो दर्शनाचारः / / 3 / /

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342