Book Title: Agam Chatusharan Prakirnakam
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 308
________________ / / परिशिष्टः-८ / / / / बृहत्वृत्त्यन्तर्गतव्याख्याऽकारादिक्रमः / / अर्थ अर्हत्व अध्ययन - अधीयते ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययनं शास्त्रम् / / 9 / / अमर ___ - उपक्रमकृतेनाऽपि मृत्युना न म्रियन्ते इत्यमरा देवाः / / 9 / / - अर्थ्यन्तेऽभिलष्यन्त इत्यर्थाः / / 24 / / - तीर्थकरत्वं योजनप्रमाणवाण्या भविकनिकरप्रतिबोधकत्वं समवसरणादि महिमोपभोक्तृत्वमित्यादि / / 57 / / अर्हत् * देवेन्द्रादिकृतां पूजामर्हन्तीति / * अरिहंति वंदण-नमंसणाणि, अरिहंति पूयसकारं / सिद्धिगमणं च अरिहा, अरिहंता तेण वुच्चंति / / 11 / / आचार - ज्ञान-दर्शन-चारित्रतपोवीर्यरूपम् / / 57 / / आचार्य - आचर्यते आसेव्यते ज्ञानार्थिभिरित्याचार्यः / / 32 / / - उपाध्यायादिनिक्षिप्तगच्छादिभारः, अर्थव्याख्याननिरतः, प्रशस्तदेशादि गुणवान् / / 32 / / उपाध्याय - - उपेत्याधीयते यस्मादित्युपाध्यायः / / 32 / / ____ - ज्ञान-दर्शन-चारित्रसम्पन्नः, सूत्रार्थोभयनिष्पन्न;, आचार्योच्छासनिको द्वादशाङ्गसूत्राऽध्यापकः / / 32 / / उपाध्यायत्व - सिद्धान्ताऽध्यापकत्वम् / / 57 / / काम - काम्यतेऽभिलष्यते विषयार्थिभिरिति / / 39 / / * વ્યાખ્યાનાં અંતે જે નંબર છે તે શ્રી ચતુશરાની મૂળ ગાથાના છે. उपाध्याय

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342