________________ / / परिशिष्टः-८ / / / / बृहत्वृत्त्यन्तर्गतव्याख्याऽकारादिक्रमः / / अर्थ अर्हत्व अध्ययन - अधीयते ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययनं शास्त्रम् / / 9 / / अमर ___ - उपक्रमकृतेनाऽपि मृत्युना न म्रियन्ते इत्यमरा देवाः / / 9 / / - अर्थ्यन्तेऽभिलष्यन्त इत्यर्थाः / / 24 / / - तीर्थकरत्वं योजनप्रमाणवाण्या भविकनिकरप्रतिबोधकत्वं समवसरणादि महिमोपभोक्तृत्वमित्यादि / / 57 / / अर्हत् * देवेन्द्रादिकृतां पूजामर्हन्तीति / * अरिहंति वंदण-नमंसणाणि, अरिहंति पूयसकारं / सिद्धिगमणं च अरिहा, अरिहंता तेण वुच्चंति / / 11 / / आचार - ज्ञान-दर्शन-चारित्रतपोवीर्यरूपम् / / 57 / / आचार्य - आचर्यते आसेव्यते ज्ञानार्थिभिरित्याचार्यः / / 32 / / - उपाध्यायादिनिक्षिप्तगच्छादिभारः, अर्थव्याख्याननिरतः, प्रशस्तदेशादि गुणवान् / / 32 / / उपाध्याय - - उपेत्याधीयते यस्मादित्युपाध्यायः / / 32 / / ____ - ज्ञान-दर्शन-चारित्रसम्पन्नः, सूत्रार्थोभयनिष्पन्न;, आचार्योच्छासनिको द्वादशाङ्गसूत्राऽध्यापकः / / 32 / / उपाध्यायत्व - सिद्धान्ताऽध्यापकत्वम् / / 57 / / काम - काम्यतेऽभिलष्यते विषयार्थिभिरिति / / 39 / / * વ્યાખ્યાનાં અંતે જે નંબર છે તે શ્રી ચતુશરાની મૂળ ગાથાના છે. उपाध्याय