________________ 244 पद्यात्मकपञ्चसूत्रम् पुण्यानुबन्धनिचयाश्च दृढीभवन्ति | સંવેગપૂર્વક એકતાન બની મહાશ્રદ્ધા વડે, पुष्यन्ति तेऽप्यभिनवाश्च समुद्भवन्ति / શ્રી પચસૂત્રતણા પ્રથમ આ સૂત્રને જે નર સ્મરે, उत्कृष्टभावजनितं च शुभानुबन्धं તે ભાવિકનાં કર્મો અશુભ અનુબંધથી વિરહિત બને, ને મોક્ષદાયક કુશલ કર્મો આવતાં તેની કને. 23 कर्म प्रकृष्टफलदं भवति प्रभूतम् / / 29 / / શ્રી વીતરાગ જિનેશ્વરોને કોટિ કોટિ હો નમન, सम्यक्प्रयुक्तशुभभेषजवच्च सानु આચાર્ય આદિ મુનીશ્વરોને કોટિ કોટિ હો નમન, बन्धं नु कर्म नियमेन फले शुभं स्यात् / જયવંત જિનશાસન રહો, જગમાં યુગોના યુગ સુધી, एवं विशिष्टतरपुण्यपथप्रवृत्त्या જગજીવ સૌ થાઓ સુખી થાઓ સુખી થાઓ સુખી. 24 प्रान्तेऽप्यनुत्तरविमुक्तिसुखावहं स्यात् / / 30 / / (प्रभु ! तु वायो... पुस्तभांथी सामा२). एतत् परं मलिनभावनिरोधनेन प्रोच्चैः शुभाशयविवृद्धिकरं सुबीजम् / निर्बन्धभावमिति सत्प्रणिधानमेवं सम्यक् पठेच्च शृणुयाच्च विचिन्तयेच्च / / 31 / / वन्द्योत्तमान् जिनवरान् प्रणमामि शास्तृन् शेषानपि प्रणमनीयजनान् नमामि / सर्वज्ञशासनमिदं जयताज्जगत्यां सर्वे भवन्तु सुखिनो वरबोधिलाभात् / / सर्वे भवन्तु सुखिनो वरबोधिलाभात् / सर्वे भवन्तु सुखिनो वरबोधिलाभात् / / 32 / / नन्दनवनकल्पतरुप्रकाशनम्-३ पञ्चसूत्रम्- साभार /