________________ खण्ड-३/परिशिष्टः-८ 247 दुर्गति - दुष्टा गतिः दुर्गतिः कुदेवत्व- कुमानुषत्व-तिर्यग्-नरकलक्षणा / / 48 / / दुष्कृतगर्दा - दुष्टं कृतं दुष्कृतं, तस्य गर्दा गुरुसाक्षिकमात्मदोषकथनम् / / 10 / / देशविरति - सम्यक्त्वाणुव्रतैकादशोपासकप्रतिमादिरूपा / / 57 / / दौर्गत्य . - दुर्गर्भावो / / 48 / / . - परद्रोहाऽध्यवसायः, अनभिव्यक्तक्रोधमानस्वरूपमप्रीतिमात्रम् / / 13 / / धन्य - सुकृतकर्मा / / 11 / / धर्म - धरति दुर्गतौ प्रपतन्तं प्राणिनमिति / / 11 / / धर्मकथा - दानशीलतपोभावनादिका / / 16 / / ध्यान - स्थिराध्यवसायरूपम् / / 16 / / नरक - पापकारिनरान् कायन्त्याहृयन्तीति / / 47 / / निधी . - निधीयन्ते पोष्यन्तेऽर्था येष्विति / / 48 / / परमावधि - अवधिर्मर्यादा रूपिद्रव्येषु परिच्छेदकतया प्रवृत्तिरूपादुपलक्षितं ज्ञानमप्यवधिः, परमष्टाासावधिष्टा परमावधिः / / 32 / / पाप : पातयति दुर्गतौ जीवानिति / / 39 / / प्रतिक्रमण - ‘न पुनः करिष्यामि' इति यदुररीकरणम्, तस्माद्दोषजातान्निवर्त्तनम्, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः / / 5 / / प्रवर्तक ___- तपःसंयमव्यापारेषु योग्येषु शिष्येषु प्रवर्तनासहनिवर्त्तनादक्षो गणतप्तिकरण प्रवणः / / 32 / / महानर्घ - आधिक्यपूजाऽतिशयः / / 48 / / मुनि - मन्यन्ते बुध्यन्ते लोकस्य कालत्रयावस्थामिति मुनयः साधवः / / 36 / / यथालन्दिक - उदकाः करो यावता कालेन शुष्यति, तत आरभ्योत्कृष्टतः पञ्चरात्रिन्दिव लक्षणस्य उत्कृष्टलन्दस्याऽनतिक्रमेण चरन्तीति /