Book Title: Agam Chatusharan Prakirnakam
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________ 240 पद्यात्मकपश्चसूत्रम् / / चतुःशरणगमनम् / / શરણાગતિ સ્વીકાર : (स्रग्धरावृत्तम्) पुण्यप्राग्भारपूर्णा भवजलतरणे पोतरूपा अचिन्त्य- त्रिभुवनत // ५२मप्रभु स्वामी Rells पुयना, चिन्तारत्नोपमानास्त्रिभुवनगुरवो वीतरागा विमोहाः / | संभा-२-द्वेष विहित लिगड १२.४यन, सर्वज्ञाः क्षीणदोषाः सकलगुणयुता विश्ववात्सल्यसारा | वियित्य यिंतामणि मने संसारत।२५ ति:२९; अर्हन्तो विश्वपूज्याः शरणमभिमतं | અરિહંત શ્રી ભગવંત જાવજીવ હો મારે શરણ. 9 ___ सन्तु मे सर्वकालम् / / 6 / / प्रक्षीणाशेषदोषा निरुपमसुखिनो धूतकर्मप्रपञ्चाः न 42 अमर विभुत s८isथी सहा, रूपातीतस्वरूपा अविकलविलसद्दर्शन-ज्ञानरूपाः / / ५२ना२ अव्यापा५ शान-शनन। सहा, निर्बन्धा नष्टबाधा अजनिमृतिजराः सिद्धिसौधाधिरूढाः | सुजन महासा२म 8 भन नित्य नि२।१२५1, सिद्धाः संसिद्धसाध्याः शरणमभिमतं તે સિદ્ધ શ્રી ભગવંત જાવજીવ હો મારે શરણ. 7 सन्तु मे सर्वकालम् / / 7 / / पञ्चाचारप्रवीणाः परहितनिरतास्त्यक्तसावद्ययोगा ગંભીર ધીર પ્રશાંત ભાવે સર્વવિરતિ પાળતાં, ध्यानस्वाध्यायलीना वरकमलनिभाः शान्तगम्भीरभावाः / नष्पा५ ५याया२थी ४ातने माता, निःसङ्गाः शुध्यमानस्वरसशुचिहदो विश्वकल्याणकामाः | ५२।५।२निरत विशुद्धात्मा 72. ध्यानध्ययन, सम्बुद्धाः साधवस्ते शरणमभिमतं सन्तु मे सर्वकालम् / / 8 / / श्री भुनि मत ins(r) भारे 125. 8 त्रैलोक्ये माननीयः सुरनरमहितः सर्वमाङ्गल्यहेतुः |मशानमंधा। वे जगणे से सूर्य सम, सन्मन्त्रो दुष्टरागोरगविषशमने कर्मकाष्ठौधवह्निः / सुप। नेपद्वेषना विषने 47 ले मन्त्रसम, मिथ्यात्वध्वान्तभानुः शिवपदवरदः सर्वविद्भिः प्रणीतो | इयारी सिद्धिपहाय.. प्राणे भवन, धर्मोऽयं शर्मदाता शरणमभिमतं मे भवेत् सर्वकालम् / / 9 / / नायित श्रीधर्म 14%9qटो मारे 2255. 8 / / दुष्कृतगहों / / (वसन्ततिलकावृतम्) स्वीकृत्य पावनमिदं शरणं चतुर्णां प्रक्षालयामि मम सञ्चितकल्मषाणि / यत्किञ्चिदप्यनुचितं मयका कृतं स्याद् गर्हामि दुष्कृतमिदं न पुनर्भजामि / / 10 / /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a6ca755139f2c2b9193614e9a234708a95f9157e5429564e7368f8912b87dbf7.jpg)
Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342