________________ 240 पद्यात्मकपश्चसूत्रम् / / चतुःशरणगमनम् / / શરણાગતિ સ્વીકાર : (स्रग्धरावृत्तम्) पुण्यप्राग्भारपूर्णा भवजलतरणे पोतरूपा अचिन्त्य- त्रिभुवनत // ५२मप्रभु स्वामी Rells पुयना, चिन्तारत्नोपमानास्त्रिभुवनगुरवो वीतरागा विमोहाः / | संभा-२-द्वेष विहित लिगड १२.४यन, सर्वज्ञाः क्षीणदोषाः सकलगुणयुता विश्ववात्सल्यसारा | वियित्य यिंतामणि मने संसारत।२५ ति:२९; अर्हन्तो विश्वपूज्याः शरणमभिमतं | અરિહંત શ્રી ભગવંત જાવજીવ હો મારે શરણ. 9 ___ सन्तु मे सर्वकालम् / / 6 / / प्रक्षीणाशेषदोषा निरुपमसुखिनो धूतकर्मप्रपञ्चाः न 42 अमर विभुत s८isथी सहा, रूपातीतस्वरूपा अविकलविलसद्दर्शन-ज्ञानरूपाः / / ५२ना२ अव्यापा५ शान-शनन। सहा, निर्बन्धा नष्टबाधा अजनिमृतिजराः सिद्धिसौधाधिरूढाः | सुजन महासा२म 8 भन नित्य नि२।१२५1, सिद्धाः संसिद्धसाध्याः शरणमभिमतं તે સિદ્ધ શ્રી ભગવંત જાવજીવ હો મારે શરણ. 7 सन्तु मे सर्वकालम् / / 7 / / पञ्चाचारप्रवीणाः परहितनिरतास्त्यक्तसावद्ययोगा ગંભીર ધીર પ્રશાંત ભાવે સર્વવિરતિ પાળતાં, ध्यानस्वाध्यायलीना वरकमलनिभाः शान्तगम्भीरभावाः / नष्पा५ ५याया२थी ४ातने माता, निःसङ्गाः शुध्यमानस्वरसशुचिहदो विश्वकल्याणकामाः | ५२।५।२निरत विशुद्धात्मा 72. ध्यानध्ययन, सम्बुद्धाः साधवस्ते शरणमभिमतं सन्तु मे सर्वकालम् / / 8 / / श्री भुनि मत ins(r) भारे 125. 8 त्रैलोक्ये माननीयः सुरनरमहितः सर्वमाङ्गल्यहेतुः |मशानमंधा। वे जगणे से सूर्य सम, सन्मन्त्रो दुष्टरागोरगविषशमने कर्मकाष्ठौधवह्निः / सुप। नेपद्वेषना विषने 47 ले मन्त्रसम, मिथ्यात्वध्वान्तभानुः शिवपदवरदः सर्वविद्भिः प्रणीतो | इयारी सिद्धिपहाय.. प्राणे भवन, धर्मोऽयं शर्मदाता शरणमभिमतं मे भवेत् सर्वकालम् / / 9 / / नायित श्रीधर्म 14%9qटो मारे 2255. 8 / / दुष्कृतगहों / / (वसन्ततिलकावृतम्) स्वीकृत्य पावनमिदं शरणं चतुर्णां प्रक्षालयामि मम सञ्चितकल्मषाणि / यत्किञ्चिदप्यनुचितं मयका कृतं स्याद् गर्हामि दुष्कृतमिदं न पुनर्भजामि / / 10 / /