Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयबोधिनी टीका पद ५ सू.८ पृथ्वीकायिकादीनां पर्यायनिरूपणम् ६८५ गौतमः पृच्छति-'से केणटेणं भंते ! एवं बुच्चइ-जहण्णमइअन्नाणीणं पुढविकाइयाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन कथं तावद्, एवम् उक्तरीत्या, उच्यते यत्-जघन्यमत्यज्ञानीनां पृथिवीकायिकानामनन्ताः पर्यबाः प्रज्ञप्ताः इति ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहन्न मइअण्णाणी पुढविकाइए' जघन्यमत्यज्ञानी पृथिवीकायिकः 'जहण्ण मइ अण्णाणिस्स पुढवि. काइयस्स दव्वट्ठयाए तुल्ले' जघन्यमत्यज्ञानिनः पृथिवीकायिकस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउट्ठाणवडिए' अवगाहनार्थतया शरीरोच्छ्यापेक्षया चतु:स्थानपतितो भवति, तदभिलापश्च पूर्वोक्तरीत्याऽवगन्तव्यः, किन्तु 'ठिईए तिहाणवडिए' स्थित्याआयुःकर्मानुभवलक्षणस्थित्यपेक्षया त्रिस्थानपतितो भवति, न तु चतुःस्थानपतितः तेषां संख्येयवर्षायुष्कात् , 'वण्णगंधरसफासपज्जवेहिं छटाणवडिए' वर्णगन्धरसस्पर्शपर्यवैः षट्स्थानपतितो भवति, तदभिलापश्च, पूर्ववदेव बोध्यः, 'मइ अन्नाणपज्जवेहिं तुल्ले' मत्यज्ञानपर्यवैस्तुल्यो भवति, 'सुयअण्णाणपज्जवेहि।
गौतम-हे भगवन् ! किस कारण से ऐसा कहा जाता है ? कि जघन्य मति-अज्ञानी के अनन्त पर्याय हैं ?
भगवान्-हे गौतम ! जघन्यमति-अज्ञानी एक पृथ्वीकायिक जघन्य मति-अज्ञानी दूसरे पृथ्वीकायिक से द्रव्य की अपेक्षा तुल्य है, प्रदेशों, की अपेक्षा भी तुल्य होता है, अवगाहना की अपेक्षा चतुःस्थानपतित होता है, उन चार स्थानों का उच्चारण पूर्ववत् कर लेना चाहिए । स्थिति की अपेक्षा त्रिस्थानपतित होता है. क्योंकि उनकी आयु संख्धात वर्ष की ही होती है । वर्ण, गंध, रस और स्पर्श के पर्यायों से षट्स्थानपतित होता है, उनका उच्चारण पूर्ववत् करलेना चाहिए। मति-अज्ञान के पर्यायों से तुल्य है. - શ્રી ગૌતમસ્વામી–હે ભગવન શા કારણે એમ કહેવાય છે કે જઘન્ય મતિ અજ્ઞાનીના અનન્ત પર્યાય છે?
શ્રી ભગવાન-હે ગૌતમ જઘન્ય મતિ અજ્ઞાની એક પૃથ્વીકાયિક જઘન્ય મતિ અજ્ઞાની બીજા પૃથ્વીકાયિકથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે. પ્રદેશોની અપેક્ષાએ પણ તુલ્ય થાય છે. અવગાહનાની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે. આ ચાર સ્થાનોના ઉચ્ચારણ પૂર્વવત્ કરી લેવાં જોઈએ. સ્થિતિની અપેક્ષાએ ત્રિસ્થાન પતિત બને છે. કેમકે તેમની આયુ સંખ્યાત વર્ષની જ હોય છે. વર્ણ, ગંધ, રસ, અને સ્પર્શના પર્યાયથી પથાન પતિત થાય છે, તેમના ઉચ્ચારણ પૂર્વની જેમજ કરી લેવો જોઈએ. મતિ-અજ્ઞાનના પર્યાએથી
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨