Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रज्ञापनासूत्रे नवरम्-पूर्वापेक्षया विशेषस्तु स्थित्या चतुःस्थानपतितो भवति, ‘एवं जाव दसपएसिए' एवम्-पूर्वोक्तरीत्या, यावद्-त्रि चतुः पञ्चषट् सप्ताष्ट नवदश प्रदेशिक: पुद्गलस्कन्धो वक्तव्यः किन्तु-'णवरं पएसपरिवुड्ढीकायव्वा' नवरम्-पूर्वा पेक्षया विशेषस्तु प्रदेशपरिवृद्धिः कर्त्तव्याः 'ओगाहणहयाए तिसु वि गमएसु जाव दसपएसिए एवं पएसा परिवढिजंति' अवगाहनार्थतया, अवगाहनापेक्षया त्रिष्वपि गमकेषु जघन्योत्कृष्टा जघन्यानुत्कृष्ट रूपेषु यावत् त्रि चतुः पञ्च षट्सप्ताष्ट नव दशप्रदेशके पुद्गलस्कन्धे, एवम्-उपर्युक्तरीत्या प्रदेशाः परिवर्द्धिष्यन्ते, गौतमः पृच्छति-'जहण्णठिइयाणं भंते ! संखिज्जपएसियाणं पुच्छा' हे भदन्त ! जघन्यस्थितिकानां संख्येयप्रदेशिकानां पुद्गलस्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-गोयमा !' हे गौतम ! 'अणंता पजवा पण्णत्ता' जघन्यस्थितिकानां संख्येयप्रदेशिकानां पुद्गलस्कधानामनन्ताः पर्यवाः प्रज्ञप्ताः ? गौतमः पृच्छति-'से केणठेणं भंते ! 'एवं वुच्चइ-जहण्णठिइयाणं संखिजपएसियाणं अणंता पज्जवा पण्णत्ता?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद्, एवम्-उक्तरीत्या, उच्यते यद्-जघन्यस्थितिकानां संख्येयप्रदेशिकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह'गोयमा !' हे गौतम ! जहण्णठिइयस्स संखेज्जपएसियस्स खंधस्स दवढयाए होता है इसी प्रकार त्रिप्रदेशी, चतुःप्रदेशी पंचप्रदेशी, षट्प्रदेशी, सप्त प्रदेशी अष्टप्रदेशी और नवप्रदेशी और दशप्रदेशी पुद्गलस्कंध भी समझ लेना चाहिए, मगर इनमें अनुक्रम से एक-एक प्रदेश की वृद्धि करनी चाहिए, जैसा कि पहले कहा जा चुका है।
गौतम-हे भगवन् ! जघन्यस्थितिक संख्यातप्रदेशी पुद्गलस्कंधा के कितने पर्याय हैं ?
भगवान्-हे गौतम ! अनन्त पर्याय हैं।
गौतम-हे भगवन् ! ऐसा कहने का क्या कारण हैं ? થાય છે. એ રીતે ત્રિપ્રદેશી, ચાર પ્રદેશી, પંચ પ્રદેશી, ષટ્રપ્રદેશ, સપ્તપ્રદેશી અષ્ટપ્રદેશી નવ પ્રદેશ અને દશ પ્રદેશી, યુગલ સ્કન્ધ પણ સમજી લેવા જોઈએ. પણ તેઓમાં અનુક્રમથી એક એક પ્રદેશની વૃદ્ધિ કરવી જોઈએ જે પહેલા કહી દિધેલ છે.
ગૌતમસ્વામી–હે ભગવન્! જઘન્ય સ્થિતિક સંખ્યાત પ્રદેશી પુદ્ગલ સ્કના કેટલા પર્યાય છે?
શ્રી ભગવાન્ –હે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી–હે ભગવનું એવું કહેવાનું શું કારણ છે ?
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨