Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रबोधिनी टीका पद ६ सू.१० असुरकुमाराद्युपपातनिरूपणम्
१०६७
पृथिवीकायिका उपपद्यन्ते तदा 'किं पज्जत्तएहिंतो उववज्र्ज्जति, अपज्जत्तएहिंतो उववज्र्ज्जति?' किं पर्याप्तकेभ्यो बादरपृथिवीकायिकेभ्य उपपद्यन्ते ? किं वा अपर्याप्तकेभ्यो बादरपृथिवीकायिकेभ्य उपपद्यन्ते ! भगवान् आह-गोयमा ! हे गौतम! ' दोहिंतो वि उववज्जति' द्वाभ्यामपि पर्याप्तापर्याप्तकाभ्यां बादरपृथिवीकायिकाभ्यां पृथिवीकायिकाः उपपद्यन्ते, "एवं जाव वणस्सइकाइया चउक्कएणं भेदेणं उववाएयव्वा' एवम् उपर्युक्तरीत्था, यावत् - अष्कायिकाः, तेजः कायिकाः, वायुकायिकाः वनस्पतिकाथिकाश्रतुष्केण भेदेन - सूक्ष्मवादरपर्याप्तकापर्याप्तकमे देनेत्यर्थः - उपपादयितव्याः गौतमः पृच्छति - 'जइ बेइदियतिरिक्खजोणिएहिंतो उववज्जंति' यदा द्वीन्द्रियतिर्यग्योनिकेभ्यः पृथिवीकायिका उपपद्यन्ते तदा 'किं पज्जत्तय बेईदिए हितो उववज्जंति' किं पर्याप्त द्वीन्द्रियेभ्यः पृथिवीकायिका उपपद्यन्ते, किंवा 'अपज्जत्य बेईदिएहिंतो उववज्जति ?' अपर्याप्तक द्वीन्द्रियेभ्यः पृथिवीकायिका उपपतो क्या पर्याप्तकों से उत्पन्न होते हैं ? अथवा अपर्याप्तकों से उत्पन्न होते हैं ?
भगवान् गौतम ! दोनों से अर्थात् पर्याप्त और अपर्याप्त बादर पृथ्वीकाfraों से पृथ्वीकायिक उत्पन्न होते हैं ।
इसी प्रकार अष्कायिकों, तेजःकायिकों, वायुकायिकों एवं वनस्पतिकायिकों के विषय में भी समझलेना चाहिए और प्रत्येक के सूक्ष्म तथा बादर के पर्यातक और अपर्याप्तक, यो चार भेद करके पूर्ववत् ही कह लेना चाहिए ।
श्रीगौतम - हे भगवन् ! यदि पृथ्वीकायिक द्वीन्द्रियों से उत्पन्न होते हैं ? तो क्या पर्याप्त द्वीन्द्रियों से उत्पन्न होते हैं अथवा अपर्याप्त द्वीन्द्रियों से उत्पन्न होते हैं ?
શ્રી ગૌતમસ્વામી :-હે ભગવન્ ! યદિ ખાદર પૃથ્વીકાયિકાથી ઉન્ન થાય છે તેા શું પર્યાપ્તકાથી ઉત્પન્ન થાય છે ? અથવા અપર્યાપ્તકાથી ઉત્પન્ન થાય છે ? શ્રી ભગવાન્ :હે ગૌતમ ! બન્નેથી અર્થાત્ પર્યાપ્ત અને અપર્યાપ્ત ખાદર પૃથ્વીકાયિકીથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે.
सेन प्रारे राष्ट्रायि। तेन: अयिभ, वायुअयि । तेभन वनस्पति કાયિકાના વિષયમાં પણ સમજી લેવું જોઈએ અને પ્રત્યેકના સૂક્ષ્મ તથા ખાદરના પર્યાપ્તક અને અપર્યાપ્તક એમ ચાર ભેદ કરીને પૂર્વવત્ કહેવુ' જોઉએ
શ્રી ગૌતમસ્વામી : હે ભગવન્ ! યદિ પૃથ્વીકાયિક શ્રીન્દ્રિયેાથી ઉત્પન્ન થાય છે તે શું પર્યાપ્ત દ્વીન્દ્રિયાથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્ત દ્વીન્દ્રિચેાથી ઉત્પન્ન થાય છે?
શ્રી પ્રજ્ઞાપના સૂત્ર :૨