Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९५८
प्रज्ञापनासूत्रे 'विज्जुकुमाराणं' विद्युत्कुमाराणाम् , 'अग्गिकुमाराणं' अग्निकुमाराणाम् , 'दीवकुमाराण' द्वीपकुमाराणाम् , 'दिसाकुमाराणं' दिशाकुमाराणाम् , 'उदहिकुमाराणं' उदधिकुमाराणाम् , 'वाउकुमाराणं' वायुकुमाराणाम् , 'थणियकुमाराणं' स्तनितकुमाराणाम् , 'पत्तेयं जहण्णेणं एगं समयं' प्रत्येकम् , जघन्येन एकं समयम् 'उक्कोसेणं चउव्वीसं मुहुत्ता' उत्कृष्टेन चतुर्विंशति मुहूर्तान् यावत् उपपातेन विरहितं वक्तव्यम्, गौतमः पृच्छति-'पुढविकाइयाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?' हे भदन्त ! पृथिवीकायिका खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'अणुसमयमविरहियं उववाएणं पण्णत्ता' अनुसमयम्-प्रतिसमयम् उपपातेन अविरहिताः पृथिवीकायिकाः प्रज्ञप्ताः 'एवं आउकाइयाण वि' एवम् पृथिवीकायिकवदेव अप्कायिकानामपि 'तेउकाइयाण वि' तेजाकायिकानामषि 'वाउकाइयाण वि' वायुकायिकानामपि 'वणस्सइकाइयाण वि' वनस्पतिकायिकानामपि 'अणुसमयं अविरहिया कुमारों, द्वीपकुमारों, दिशाकुमारों, उद्धिकुमारों वायुकुमारों और स्तनिकुमारों में से प्रत्येक के उपपात का विरह जघन्य एक समय तक और उत्कृष्ट चौवीस मुहूर्त तक समझना चाहिए।
गौतम-हे भगवन् ! पृथ्वीकायिकों के उपपात का विरह कितने काल का है ?
भगवान-हे गौतम ! पृथ्वीकायिक प्रत्येक समय उपपात से अविरहित हैं, अर्थात् वे प्रतिसमय उत्पन्न होते रहते है कोई एक भी समय ऐसा नहीं जब पृथ्वीकायिकों का उपपात न होता हो । पृथ्वीकायिकों के समान अकायिकों का तथा तेजस्काय, वायुकाय और वनस्पति काय के जीवों का भी निरन्तर प्रतिसमय उपपात कहना चाहिए। દ્વીપકુમાર, દિશાકુમારે, ઉદધિકુમાર, વાયુકુમારે, અને સ્વનિતકુમારમાંથી પ્રત્યેકના ઉપપાતને વિરહ જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ ગ્રેવીસ મુહૂર્ત સુધી સમજ જોઈએ.
શ્રી ગૌતમસ્વામી–પૃથ્વીકાયિકાના ઉપપાતને વિરહ કેટલે કાળ કહ્યો છે?
શ્રી ભગવાન -હે ગૌતમ! પૃથ્વીકાયિક પ્રત્યેક સમય ઉપપાતથી અવિરહિત છે અર્થાત્ તેઓ પ્રતિ સમય ઉત્પન્ન થયા કરે છે, કોઈ એક પણ એવે સમય નથી કે પૃથ્વીકાયિકને ઉપપાત ન થતો હોય. પૃથ્વીકાયિકની સમાન અષ્કાચિકેના, તથા તેજસ્કાયિક, વાયુકાય, અને વનસ્પતિકાયના જીને પણ નિરન્તર પ્રતિસમય ઉપપાત કહે જોઈએ. તેમના ઉપપાતમાં પણ એક સમયને પણ વિરહ નથી હોતે.
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨