Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका पद ६ स.०८ नैरयिकाणाभेकसमयेनोपपातनिरूपणम् १०१३ तिर्यग्योनिकेभ्योपि नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ चउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति' यदा चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, तदा-किं समुच्छिमेहितो उववज्जंति ? कि संमूच्छिमेभ्यः-संमूच्छिमचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यः उपपधन्ते किं वा 'गम्भवक्कंतियएहिंतो उववज्जति' गर्भव्युत्क्रान्तिकेभ्यः-गर्भव्युत्क्रान्तिकचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यः उपपद्यन्ते ? भगवान् आह-'गोयमा' हे गौतम ! संमुच्छिम-चउप्पयथलयरपंचिंदियतिरिक्खजोणिएऽवि उववज्जंति' संमूच्छिमचतुष्पदस्थलचरपश्चेन्द्रियतिर्यग्योनिकेभ्योऽपि नैरयिका उपपद्यन्ते, 'गम्भवतिय चउप्पयथलयरपंचिंदियतिरिक्खजोणिएहितोऽवि उववज्जंति' गर्भव्युक्रान्तिकचतुष्पदस्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्योऽपि नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ संमुच्छिमचउप्पयथलयरपंचिदियतिरिक्खजोणिएहिंतो उववज्जंति' यदा संमूच्छिम चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उत्पद्यन्ते, तदा 'किं पज्जत्तगसंमुच्छिमचउप्पयथलयर पंचिः दियतिरिक्खजोणिएहिंतो उववज्जति ?' किं पर्याप्तक संमुच्छिमचतुष्पदस्थलचर पञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते ? किं वा 'अपज्जत्तगचउप्पयथलउत्पन्न होते हैं और परिसर्प स्थलचर पंचेन्द्रिय तिर्यंचों से भी उत्पन्न होते हैं। __गौतम-यदि चतुष्पद स्थलचर पंचेन्द्रिय तियंचों से उत्पन्न होते हैं तो क्या संमूर्छिमों से उत्पन्न होते हैं अथवा गर्भजों से उत्पन्न होते हैं ?
भगवन्-गौतम ! संमूर्छिम चतुष्पद स्थलचर पंचेन्द्रिय तिर्यंचों से भी उत्पन्न होते हैं और गर्भज चतुष्पद स्थलचर पंचेन्द्रियों से भी उत्पन्न होते हैं।
गौतम-भगवान् ! यदि संमूर्छिम चतुष्पद स्थलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं, तो क्या पर्यास संमूर्छिम चतुष्पद स्थलचर થાય છે તે શું સંભૂમિમાંથી ઉત્પન્ન થાય છે અથવા ગર્ભજોથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન હે ગૌતમ ! સંમૃછિમ ચતુષ્પદ સ્થલચર પંચેન્દ્રિય તિર્ય. ચિથી પણ ઉત્પન્ન થાય છે અને ગર્ભજ ચતુષ્પદ સ્થલચર પંચેન્દ્રિય તિ"ચેથી પણ ઉત્પન્ન થાય છે.
- શ્રી ગૌતમસ્વામી–હે ભગવન્ યદિ સંમૂછિમ ચતુષ્પદ સ્થલચર પંચે ન્દ્રિય તિયાથી ઉત્પન્ન થાય છે તે શું પર્યાપ્ત સંમૂછિમ ચતુષ્પદ સ્થલચર
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨