Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयबोधिनी टीका पद ६ सू.४ सान्तरनिरन्तरोपपातद्वारनिरूपणम् ९७९ संतरंपि उववज्जंति, निरंतरं पि उववज्जति' एवम्-रत्नप्रभापृथिवी नैरयिकवदेव, यावत् शर्कराप्रभा-वालुकाप्रभा, पङ्कप्रभा-धूमप्रभा-तमा अधःसप्तमपृथिवी नैरयिकाश्चापि कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते तेषां तथोत्पादे स्वभाव एव शरणम्, गौतमः पृच्छति-'असुरकुमाराणं भंते ! किं संतरं उववज्जंति, निरंतरं उववअंति' हे भदन्त ! असुरकुमाराः खलु किं सान्तर मुपपद्यन्ते किं वा निरन्तरमुपपद्यन्ते, भगवान् आह-'गोयमा !' हे गौतम ! 'संतरंपि उववज्जंति, निरंतरं पि उववज्जंति' असुरकुमाराः कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, “एवं जाव थणियकुमाराणं संतरंपि उववज्जंति, निरंतरंपि उववज्जंति' एवम्असुरकुमारव देव, यावत्-सुवर्णकुमारनागकुमार अग्निकुमार विद्युत्कुमार-उदधिकुमार द्वीपकुमार-दिक्कुमार पवनकुमार स्तनितकुमाराः खलु कदाचित् सान्तरमपि उपपद्यन्ते कदाचित् निरन्तरमपि उपपद्यन्ते, गौतमः पृच्छति-'पुढविकाइयाणं उत्पन्न होते हैं ! उनके इस प्रकार के उत्पाद का कारण उनका उस प्रकार का स्वभाव ही है।
गौतम-हे भगवन् ! असुरकुमार क्या सान्तर उत्पन्न होते हैं अथवा निरन्तर उत्पन्न होते हैं ? ___ भगवान-हे गौतम अमुरकुमार कभी सान्तर भी उत्पन्न होते हैं कभी निरन्तर भी उत्पन्न होते हैं । इसी प्रकार सुवर्णकुमार, नागकुमार, अग्निकुमार, विद्युत्कुमार, उदधिकुमार, द्वीपकुमार, पवनकुमार और स्तनितकुमार भी कभी सातर उत्पन्न होते हैं कभी निरन्तर उत्पन्न होते हैं।
गौतम-हे भगवन् !। पृथ्विकायिक क्या सान्तर उत्पन्न होते નારક પણ કદાચિત્ સાન્તર અને કદાચિત્ નિરન્તર ઉત્પન્ન થાય છે. તેમની આવા પ્રકારની ઉત્પત્તિનું કારણ તેમના આવા પ્રકારના સ્વભાવનું જ છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! અસુરકુમાર શું સાન્તર ઉત્પન્ન થાય છે, અથવા નિરન્તર ઉત્પન્ન થાય છે?
શ્રી ભગવાન–હે ગૌતમ ! અસુરકુમાર ક્યારેક સાન્તર પણ ઉત્પન્ન થાય છે, ક્યારેક નિરંતર પણ ઉત્પન્ન થાય છે. એજ પ્રકારે સુવર્ણકુમાર, નાગકુમાર, અગ્નિકુમાર, વિધુત્કુમાર, ઉદધિકુમાર, દ્વીપકુમાર, દિકકુમાર, પવનકુમાર, અને સ્વનિતકુમાર પણ કઈ કઈ વખતે સાન્તર ઉત્પન્ન થાય છે, કયારેક કયારેક નિરંતર ઉત્પન્ન થાય છે.
શ્રી ગૌતમ સ્વામી - હે ભગવન્! પૃથ્વીકાયિક સાન્તર ઉત્પન્ન થાય છે, અથવા નિરંતર ઉત્પન્ન થાય છે?
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨