Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०
भगवतीसूत्रे युवरामः, तळवरः कोटवाल पदवाच्या, सार्थवाहः-मण्डलपतिः तत्पमुखाणामित्ययः, आधिपत्यम्-अधिपतित्वम् , यावत्-पौरपत्यम् , स्वामित्वादिकम् कुर्वन पालयन् , श्रमणोपासका, अभिगतजीवाजीवः प्राप्तजीवाजीवतत्त्वविवेकः यावत् विहरति-तिष्ठति । 'तरणं से उदायणे राया अन्नया कयाइ, जेणेव पोसहसाला तेणेव उवागच्छइ, जहा संखे जाव विहरइ' ततः खलु स उदायनो राजा अन्यदा कदाचिद् यत्रैत्र पौषधशाला आसीत् , तत्रैव उपागच्छति, यथा शङ्खश्रमणोपासको द्वादशश के पपमोदेश के प्रतिपादितस्तथैव अयमपि प्रतिपत्तव्यः , यावत्-विहरति 'तएणं तस्स उदापणस रणो पुखरसावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अझथिए जाव समुपज्जित्था' ततः खलु तस्य उदयनस्य राज्ञः पूर्वरात्रापररात्रकालसमये-पूर्वरात्रात् अपररात्रकालसमये रात्रेः पश्चार्द्धभागे इत्यर्थः धर्मनागरिकां-धर्मजागरणां जाग्रत:-कुर्वतः, अयमेतद्रूपः-वक्ष्यमाणस्वरूप: आध्यात्मिकः-आत्मगतः, यावत् चिन्तितः, कल्पितः, प्रार्थितः, मनोगतः संकल्पा युवराज, तलवर, कोटवाल, सार्थवाह-मण्डलपति प्रमुखों का आधिपत्य करते हुए-प्रजाजनों की रक्षा करते हुए, श्रमणोपासक थे और जीव अजीव तत्व के स्वरूप के जानकार थे। 'तए णं से उदायणे राया अन्नया कयाइ जेणेव पोसहसाला तेणेव उवागच्छई' एक दिन उदायन राजा जहां पौषधशाला थी-वहां पर आये । जिस प्रकार से १२ वें शतक के प्रथमोद्देशक में शङ्ख श्रमणोपासक के विषय में प्रतिपादन किया गया है । इसी प्रकार से उदायन राजा के विषय में भी प्रतिपादन करना चाहिये । 'तएणं तस्स उदायणस्सरपणो पुव्यरत्ताव. रत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिए जाव समुप्पउिजस्था' इसके बाद रात्रिके पश्चिमार्द्ध भाग में धर्मजाग(यु१२), २ (31241a) सापाड (भ'पति) माहिना मधिपति હતું તે પ્રજાજનેની રક્ષા કરવામાં રત રહે તે શ્રમણોપાસક હતું અને જીવ અજીવ તત્વના સ્વરૂપનો જાણકાર હતે.
"तएणं से उड़ायणे राया अन्नया कयाई जेणेव पोसहसाला वेणेव उवा गच्छई" : ६१ हायन २ion wयां पौषध ती, त्यां गये मारमा શતકના પહેલા ઉદ્દેશકમાં શંખ શ્રમણે પાસક વિષે જેવું પ્રતિપાદન કરવામાં આવ્યું છે, એવું પ્રતિપાદન અહીં ઉદાયન રાજા વિષે પણ કરવું જોઈએ. "तएण तस्स उदायगरस रण्णो पुठवरत्तावरत्तकालसमयसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिर जाव समुप्पज्जित्या" विना पश्चिमाधणे धर्म
--
-
-
શ્રી ભગવતી સૂત્ર : ૧૧