________________
श्रीआचा- रामवृत्तिः (शी०)
॥३२७॥
न्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभे सति न प्रतिगृह्णीयादिति ॥ एतदेव सविशेषणं ग्राह्यमाह- श्रुतस्कं०२ अथ पुनः स भिक्षुरेवंभूतं जानीयात्तत्तो गृह्णीयादिति सम्बन्धः, तद्यथा-पुरुषान्तरकृतमित्यादि ॥ साम्प्रतं येषु कुलेषु चूलिका १ भिक्षार्थ प्रवेष्टव्यं तान्यधिकृत्याह
पिण्डैष०१ से भिक्खू वा २ जाव समाणे से जाई पुण कुलाई जाणिजा, तंजहा—उग्गकुलाणि वा भोगकुलाणि वा राइन्नकुलाणि उद्देशः २ वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अदुगुंछिएसु अगरहिएसु असणं
वा ४ फासुयं जाव पडिग्गाहिज्जा ।। (सू० ११) स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा-उग्रा-आर|| क्षिकाः, भोगा-राज्ञः पूज्यस्थानीयाः, राजन्याः-सखिस्थानीयाः, क्षत्रिया-राष्ट्रकूटादयः, इक्ष्वाकवः-ऋषभस्वामिवं-15 शिकाः, हरिवंशाः-हरिवंशजाः अरिष्टनेमिवंशस्थानीयाः, 'एसित्ति गोष्ठाः, वैश्या-वणिजः, गण्डको-नापितः, यो हि ग्राम उद्घोषयति, कोट्टागा:-काष्ठतक्षका वर्द्धकिन इत्यर्थः, बोक्कशालिया:-तन्तुवायाः, कियन्तो वा वक्ष्यन्ते इत्युपसंहरति-अन्यतरेषु वा तथाप्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति-अगषेषु, | यदिवा जुगुप्सितानि चर्मकारकुलादीनि गाणि-दास्यादिकुलानि तद्विपर्ययभूतेषु कुलेषु लभ्यमानमाहारादिकं प्रासुक
॥३२७॥ मेषणीयमिति मन्यमानो गृह्णीयादिति ॥ तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org