Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1639
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) प्रत सूत्रांक [सू.१] आवश्यक- अ, तत्थ समण अ, तस्थ समणोचासओ संकप्पओ जावज्जीवाए पञ्चक्खाइ, नो आरंभओ, धूलगपाणाइवायवेरमणस्स नाध्य. हारिभसमणोवासएणं इमे पंच अइयारा जाणियचा, तंजहा-धंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए १३ (सूत्रं) श्रावकत्रद्रीया अस्य व्याख्या-स्थूला:-द्वीन्द्रियादयः,स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धे, एतदपेक्षयकेन्द्रियाः (णां) सूक्ष्माधिग मेना(न)जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणाः-इन्द्रियादयः तेषामतिपातः स्थूलप्राणातिपातः तं श्रमणोपासकः श्रा ताधि० ८१८॥ INवक इत्यर्थः प्रत्याख्याति, तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थकरगणधरैद्धिविधःप्ररूपित इत्यर्थः, 'तद्यथे खुदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाजातः सङ्कल्पजः, मनसः सङ्कल्पाद् द्वीन्द्रियादिप्राणिनः15 मांसास्थिचर्मनखवालदन्ताद्यर्थ व्यापादयतो भवति, आरम्भाजातः आरम्भजः, तत्रारम्भो-हलदन्तालखननस्तत(लवन)|| प्रकारस्तस्मिन् शचन्दणकपिपीलिकाधान्यगृहकारकादिसट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपासका सङ्कल्पतो| यावजीवयापि प्रत्याख्याति, न तु यावज्जीवयव नियमत इति, 'नारम्भज'मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह-I एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिना | सङ्कल्प्यव सचित्तपृथ्ब्यादिपरिभोगात , तेत्थ पाणातिपाते कजमाणे के दोसा ? अकजंते के गुणा, तत्थ दोसे उदाहरण | कोंकणगी, तस्स भजा मया, पुत्तो य से अस्थि, तस्स दारगस्स दाइयभएण दारियंण लभति, ताघे सो अन्नलक्खेण रमंती|| She१८॥ प्राणातिपाते क्रियमाणे के दोषाः' अभियमाणे च के गुणाः, तत्र दोघे उदाहरणं कोहणका, तस्य भार्या मृता, पुत्रश्च तस्य असि, तस्य वारकर दायादभवेन दारिकां न लभते, तदा सोऽम्पलक्ष्येण रममाणो दीप अनुक्रम [६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1638~

Loading...

Page Navigation
1 ... 1637 1638 1639 1640 1641 1642 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652 1653 1654 1655 1656 1657 1658 1659 1660 1661 1662 1663 1664 1665 1666 1667 1668 1669 1670 1671 1672 1673 1674 1675 1676 1677 1678 1679 1680 1681 1682 1683 1684 1685 1686 1687 1688 1689 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736