Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1722
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१२] भाष्यं [२५३...] (४०) C प्रत सूत्रांक ockCASS छडिजाति, ण कष्पति, छद्दिमादीदोसा तम्मि, एरिसं जो देति जो य भुंजति दोण्हवि विवेगो कीरति, अपुणकारए वा उव--- हिताण पंचकल्लाणयं दिजति, इदाणि तइयभंगो, तत्थ अविधिगहितं-वीसुं वीसु उक्कोसगाणि दबाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे विरेएति, एतेसिं भोत्तबंति आगतो, पच्छा मंडलिगराइणिएण समरसं कातुं मंडलिए विधीए समुद्दिई, एवंविधे जं उचरितं तं पारिद्वावणियागार आवलियाण विधिभुत्तंतिकाउँ कप्पति, चउत्थभंगो आवलियाण ण कप्पेति भुतं, ते चेव पुवभणिता दोसा, एवमेतं भावपञ्चक्खाणं भणितमिति गाथार्थः॥१६१२॥ व्याख्यातं मूलगायोपन्यस्तै प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाहपचक्खाएण कया पचक्वातिएपि सूआए (उ)। उभयमवि जाणगेअर चउभंगे गोणिदिहतो ॥१६१३ ।। 'पच्चक्खाएण' गाहा व्याख्या-प्रत्याख्याता-गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि शिष्ये सूचा-उल्लिङ्गना, न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण भवति, अण्णे तु-'पञ्चक्खाणेण कय'त्ति पठन्ति, तत् पुनरयुक्तं, प्रत्या दीप अनुक्रम [८४-९२] त्यम्पते, न कल्पते, छदयो दोषासमिन ईदयां यो ददाति पश्च भुक्के योरपि विवेकः क्रियते, अपुनःकरणतया बोस्थितयोः पञ्चकम्पाणकं ४दीयते, इदानीं तृतीयभगः, तत्राविधिगृहीत-विश्वग विषवम् उस्कृष्टानि ग्याणि भाजने पक्षात्कशापुटमिव प्रतिशुद्ध विरेचयति, एतानि भोक्तव्यानि इत्या गतः, पश्चात् माण्डलिकराक्षिकेन समरसं कृत्वा मण्डल्यां विधिना समुद्दिष्ट, एवंविधे यदुद्धरति तत् पारिष्ठापनिकाकारमावलिकानां विधिभुक्तमितिकृत्वा करपते, चतुर्थो भा भावलिकाना न कल्पते भोक्तुं, त एवं पूर्वभणिता दोषाः, एवमेतत् भावमयान्यानं माणितम् 44442K SEAM N arayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1721~

Loading...

Page Navigation
1 ... 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736