Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1732
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [८४-९२] आ० १४५ आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [१६२३] भाष्यं [२५३...] याsपि निषिद्धा, तथा चागमः - "गीतत्थो य विहारो बिदितो गीतत्थमीसितो भणितो। एतो ततियविहारो णाणुष्णातो जिणवरेहिं ॥ १ ॥” न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सखायते [यतो ] यावज्जीवाद्यखिलवस्तुपरिच्छेद्यरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधान मैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं ' इति जो उवदेसो सो णओ णाम'त्ति इति एवं उक्तेन भ्यायेन य उपदेशः ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च नामादी पविप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वादस्य, क्रियारूपं तु तत्कार्यत्वात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः । उक्को ज्ञाननयोऽधुना क्रियानयावसरः, तदर्शनं चेदं क्रियैव प्रधानं ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'णायम्मि गेण्हितच्ये' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्रात्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तं- "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १ ॥” तथाऽऽमुष्मिकफलप्रात्यर्थिनाऽपि गीतार्थ बिहारो द्वितीय गीतार्थनिश्रितो भणितः । इतस्तृतीयविद्वारो नानुज्ञातो जिनवरैः ॥ १ ॥ Education intimatio For Funny www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1731 ~

Loading...

Page Navigation
1 ... 1730 1731 1732 1733 1734 1735 1736