Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1733
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [८४-९२] आवश्यकहारिभ या ॥८६५॥ Jus Educatio आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [१६२३] भाष्यं [२५३...] क्रियैव कर्त्तव्या, तथा मुनीन्द्रवचनमप्येवं व्यवस्थितं यत उक्तम् - "चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सधेसुवि तेण कथं तवसंजममुज्जमंतेणं ॥ १ ॥” इतश्चैतदेवमङ्गीकर्तव्यम् - यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवो, तथा चागमः- “बहुपि सुयमहीयं किं काही चरणविष्पहीणस्स ? । 'अंधस्स जह पलित्ता दीघसय सहस्सकोडीवि ॥ १ ॥” इशिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादईतोऽपि भगवतः समुपन्न केवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता इस्वपञ्चाक्षरोवू गिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिक फलप्राप्तिकारणमिति य उपदेशः - क्रियाप्राधान्यख्यापनपरः 'नयो नाम क्रियानय इत्यर्थः । अयं च नामादौ षविधे प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकरवादस्य, ज्ञानं तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः । उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तवं १, पक्षद्वयेऽपि युक्तिसम्भवाद्, आचार्यः पुनराह-'सन्वेसिं' गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह - 'सव्वेसिंपि' गाहा व्याख्या'सर्वेषामिति मूलनयानां अपिशब्दात् तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधयकव्यतां - सामान्यमेव विशेषा १ चैत्यकुळगणसङ्के आचार्येषु च प्रवचने श्रुते च सर्वेष्वपि तेन कृतं तपःसंयमयोस्वच्छता ॥ १ ॥ २ सुवपि श्रुतमधीतं किं करिष्यति चरणविप्रहीण अन्धस्य यथा प्रदीसा दीपशतसहस्रकोयपि ॥ १ ॥ For Patines Use Only ६ प्रत्याख्या नाध्य० ~ 1732~ ॥८६५॥ incibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः

Loading...

Page Navigation
1 ... 1731 1732 1733 1734 1735 1736