Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1730
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६२०] भाष्यं [२५३...] (४०) प्रत सूत्रांक Roar% पञ्चायाती सोक्खपरंपरेण सिद्धिगमणं, केसिंचि पुणो तेणेव भवग्गहणेण सिद्धिगमणं भवतीति । अत एव प्रधानफलोपदर्शनेनोपसंहरन्नाह पञ्चक्खाणमिणं सेविकण भावेण जिणवरुदिह । पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं ॥१३२१ ॥ 'पञ्चक्खाणमिण' गाहा व्याख्या-प्रत्याख्यानमिदं-अनन्तरोक्तं आसेव्य भावेन अन्तःकरणेन जिनवरोद्दिष्ट-तीर्थकरकधितं, प्राप्ता अनन्तजीवाः, शाश्वतसौख्यं शीघ्रं मोक्षम् आह-इदं फलं गुणनिरूपणायां 'पचक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः किमर्थमिति , उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तं, इह तु लोकनीतित इति न दोषः, यद्वा इत एव द्वारादवतार्य स्वरूपकथनत एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण । उक्तोऽनुगमः साम्प्रतं नयाः, ते च नैगमसहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्वौषतः सप्त भवन्ति, स्वरूपं चैतेषामध-15 ४स्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थ एते ज्ञानक्रियान्तरभावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाहनायंमि गिण्हियब्वे अगिण्हियव्वंमि चेव अत्थंमि । जइयब्वमेव इइ जो उवएसो सो नओ नाम ॥ १६२२ ।। प्रत्यायातिः सौरयपरम्परकेण सिद्धिगमनं, केषाचित् पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति । दीप अनुक्रम [८४-९२] ASRSEENERSNEKHOLESTER CENTER मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1729~

Loading...

Page Navigation
1 ... 1728 1729 1730 1731 1732 1733 1734 1735 1736