Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1729
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६२०] भाष्यं [२५३...] (४०) प्रत सूत्रांक [सू.] आवश्यक एस?, कथितं अणाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाऊं घरं पावेहित्ति विसज्जितो, गतो, रायगिहस्स बाहिपरिसरे प्रत्याख्या हारिभ देवउले सुवति, सागरपोतधूता विसा णाम कण्णा तीए अच्चणियवावडाए दिहो, पितुमुद्दमुदितं लेह दई बाएति-एतस्स। नाध्य द्रीया दारगस्स असोइयमक्खितपादस्स विसं दातवं, अणुस्सारफुसणं, कण्णगदाणं, पुणोवि मुद्देति, णगरं पविट्ठो, विसाऽणेण ॥८६३॥ विवाहिता, आगतो सागरपोतो, मातिघरअच्चणियविसज्जणं, सागरपुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी जाता, अण्णया पयण्हे मंगलिएहिं पुरतो से उग्गीय-'अणुपुखमावबंतावि अणस्था तस्स बहुगुणा होति । सुहदुक्खकच्छपुडतोजस्स कतंतो वहद पक्ख ॥१॥' सोतुं सतसहस्सं मंगलियाण देति, एवं तिणि वारा तिणि सतसहस्साणि, रण्णा सुतं, पुच्छितेण सर्व रण्णो सिहं, तुडेण रण्णा सेट्ठी ठावितो, बोधिलाभो, पुणो धम्माणुहार्ण देवलोगगमणं, एवमादि परलोए । अहवा सुद्धेण पञ्चक्खाणेण देवलोगगमर्ण पुणो बोधिलाभो सुकुल कधितमनाथ इति इहागतः, अयं स इति, तसो लेखं बचा गृदं प्रापयेति विमष्टो गतः, राजगृहसा बहिः परिसरे देवकुले सुप्तः, सागरपोतदुहिता [विपानानी कम्पा, तथानिकाम्यापूतथा ए), पिवमुदामुदितं लेखं दृष्टा वाचयति, एती दारकाय अधीतामक्षितपादाय वि दातव्यं, अनुस्वारस्फेटन कन्यादान, पुनरपि मुश्यति, नगरं प्रविष्टः, विषाऽनेन विवाहिता, आगतः सागरपोतः, मातृगृहार्च निकाय विसर्जन, सागरपुषमरणं श्रुत्वा सागरपोतः इवय | 11८६३२॥ स्फोटनेन मृता, राशा दामनको गृहस्वामी कृतः,भोगसमृदिर्जाता, भन्षदा व पादनि माङ्गलिकः पुरतसस्पोट्टीत-श्रेषया भापतम्तोषनर्यास्तस्य बहुगुणा भवन्ति । मुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षं ॥॥ श्रुत्वा शतसहस्रं मालिकाय ददाति, एवं बीन् वारान् श्रीणि पातसहस्राणि, राज्ञा श्रुतं, पृष्टेन सर्व शिष्टं राशे, तुष्टेन राज्ञा सेठी स्थापितः, योधिकाभा, पुनर्धमानुष्ठानं देषकोकामन, एवमावि परको के । अथवा बेन अस्यास्यानेन देवलोकगमनं Dपुनर्वाचिलाभः सुकुल दीप अनुक्रम [८४-९२] JABERanis Hindiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1728~

Loading...

Page Navigation
1 ... 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736