Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1727
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१८] भाष्यं [२५३...] (४०) आवश्यक- हारिभद्रीया प्रत सूत्रांक ॥८६२|| [सू.] वित्ती करेइ, उत्तरेत्ति] उत्तरगुणेसुवि छम्मासियं आदि कार्ड जं जस्स जोग्ग पञ्चक्खाणं तं तस्स असढेण कहेत ।। अथवाऽयं कथनविधिः नाध्य आणागिज्झो अस्थो आणाए चेव सो कहेयब्यो। दिडंतिउ दिढता कहणविहि विराहणा इअरा ॥१६१९॥ बारम् ॥ ___ 'आणागिज्झो अस्थो'गाहा व्याख्या-आज्ञा-आगमस्तग्राह्यः-तविनिश्चेयोऽर्थः, अनागतातिकान्तप्रत्याख्यानादिः आज्ञयैव-आगमेनवासी कथयितव्यो, न दृष्टान्तेन, तथा दान्तिका-दृष्टान्तपरिच्छेद्यः प्राणातिपातायनिवृत्तानामेते दोषा भवन्तीत्येवमादिर्दष्टान्तात्-दृष्टान्तेन कथयितव्यः, कथनविधिः-एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवाज्ञाग्राह्योऽर्थः-सौधर्मादिः आज्ञयवासी कथयितव्यो न दृष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात् , तथा दार्टान्तिका-उत्पादादिमानात्मा वस्तुत्वाद् घटवदित्येवमादिदृष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतरसम्मोहादिति गाथार्थः ॥ १६१०. ॥ मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः, साम्प्रतं फलमाहपञ्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई दामनगमाई परलोए ॥ १६२० ।। ॥८६॥ __'पञ्चक्खाणस्स'गाहा व्याख्या-प्रत्याख्यानस्य-उक्तलक्षणस्य फलं-कार्य इहलोके परलोके च भवति द्विविध-द्विप्रकारं, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामनकादयः परलोके इति | त्ति करोति, उत्तरेति उत्तरगुणेष्वपि पाण्मासिकमादी करवा यद्यख योग्य प्रत्याक्यान तत्तस्मै माडेन कविताब, ACANCIAN दीप अनुक्रम [८४-९२] Jumionary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1726~

Loading...

Page Navigation
1 ... 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736