Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1725
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१७] भाष्यं [२५३...] (४०) नाध्य. प्रत सूत्रांक आवश्यक नादि तु भावे-भावप्रत्याख्यातव्यमिति गाथार्थः॥ १६१७ ॥ मूलद्वारगाथायां गतं तृतीयं द्वारं, ईदाणि परिसा, साय पुषिप्रत्याख्या हारिभ-विष्णिता सामाइयणिजुत्तीए सेलघणकुडगादी, इत्थ पुण सविसेसं भण्णति-परिसा दुविधा, उवहिता अणुवहिता य, द्रीया उपट्टिताए कहेतवं, अणुवहिताए ण कहेतबं, जा सा उवहिता सा दुविधा-सम्मोवहिता मिच्छोवहिता य, मिच्छोवहिता ॥८॥१॥ जहा अज्जगोविंदा तारिसाए ण वद्दति कहेतुं, सम्मोवहिता दुविधा-भाविता अभाषिता य, अभाविताए ण वट्टति कहेतुं, भाविता दुविधा-विणीता अविणीता य, अविणीताए ण वद्दति, विणीताए कहेतवं, विणीता दुविधा-वक्खित्ता अवविखत्ता य, बक्षित्ता जा सुणेति कम्मं च किंचि करेति खिज्जति वा अण्णं वा वावारं करेति, अवविखत्ता ण अण्णं किंचि करेति | केवल सुणति, अवक्खित्ताए कहेयवं, अबक्खित्ता दुविधा-उपउत्ता अणुवउत्सा य, अणुवउत्ता जा सुणेति अण्णमण्णं वा चिंतेति, उवउत्ता जा निश्चिन्ता, तम्हा उवउत्ताए कहेतवं । तथा चाह [सू.] दीप अनुक्रम [८४-९२] दानी पर्वत, सा च पूर्व वर्णिता सामायिकनियुकी पीलधनकुटादिका, अन पुनः सविशेष मण्यते-पर्षद द्विविधा-पस्थिता अनुपस्थिता , अपस्थि| साये कथमितव्यं अनुपस्थितायै म कथयितम्ब, या सोपस्थिता सा द्विविधा-सम्यगुपस्थिता मिथ्योपस्थिता च, मिथ्योपस्थिता बथा भार्यगोविन्दाः, ताश्यै न युज्यते कथयित, सभ्यगुपस्थिता द्विविधा-भाविता प्रभाविता च, अभावितायै न युज्यते कथयितुं, भाविता द्विविधा-विनीता अविनीता च, भविनीतायै म युज्यते कथयितुं, विनीतायै कथयितव्यं, बिनीता द्विविधा-व्याक्षिप्ता अम्पानिप्ता च, ग्याक्षिप्ता या शृणोति कर्म च किचित् करोति विद्यते वा अन्य वाद व्यापार करोति, अभ्याक्षिप्ता नाम्यत् किञ्चित् करोति केवलं गोति, अम्बाक्षिप्तायै कथयितव्यं, अव्याक्षिसा द्विविधा-अपयुक्ता अनुपयुक्ताच, अनुपयुक्ता लाया पुणोति अन्यदन्यद्वा चिन्तयति, उपयुक्ता या निमिन्ता (सोपयुक्ता), तस्मात् उपयुकार्य कवितव्यं । JAMERatina mayou मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1724 ~

Loading...

Page Navigation
1 ... 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736