Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1728
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६२०] भाष्यं [२५३...] (४०) प्रत सूत्रांक 456-54OCOCCACANCIEOCOM गाथाऽक्षरार्थः । कथानकं तु धम्मिलोदाहरणं धम्मिल्लाहिंडितो णायचं, आदिसद्दातो आमोसधिमादीया घेष्पति । दा-15 मण्णगोदाहरण तु-रायपुरे णगरे एगोकुलपुत्तो जातीतो, तस्स जिणदासो मित्तो, तेण सो साधुसगासं णीतो, तेण मच्छयमंसपञ्चक्खाणं गहितं, दुभिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए खिसिजमाणो गतो, उदिण्णे मच्छे दहुँ पुणरावत्ती जाता, एवं तिणि दिवसे तिण्णि वारं गहिता मुक्का य, अणसणं कातुं रायगिहेणगरे मणियारसेद्विपत्तो दामण्णगो णाम जातो, अहवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसस्थवाहस्स गिहे चिहाइ, तस्थ य गिहे। भिक्खटुं साधुणो पाइहा, साधुणा संघाडइलस्स कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सस्थवाहेण, पच्छा सत्थवाहेण पच्छन चंडालाण अप्पितो, तेहिं दूरं जेतुं अंगुलिं छेत्तुं भेसि तो णिविसओ कतो, णासंतो तस्सेव गोस-| धिएण गहितो पुत्तोत्ति, जोषणस्थो जातो, अण्णता सागरपोतो तत्थ गतो तं दहूण उवाएण परियणं पुच्छति-कस्स दीप अनुक्रम [८४-९२] धम्मिहहिपिकतो ज्ञातव्यं, गादिशब्दात् मामशापध्याद्या गृधन्ते, दामनकोदाहरण तु राजपुरे नगरे एका कुलपुत्रो आयः, तस्य जिनदासो मित्रं, | तेन स साधुसकाशं नीता, तेन मत्स्यमांसमस्याण्यानं गृहीतं, दुर्भिक्षे मत्स्याहारो लोको जातः, इतरोऽपि श्यालमहिनाभ्यां निन्यमानो गतः, पीडितान् मत्स्थान दृष्ट्वा पुनरावृत्तिांता, पूर्व श्रीन दिवसान् बीन् वारान् गृहीता मुक्ताक्ष, अनशनं कृत्वा रामगृहे नगरे मणिकार सेमिपुत्रो दामनको नाम जातः, अष्टवर्षस्य मार्या कुलमुत्सन, तत्रैच सागरपोतसार्थवाहख गृहे तिति, सत्र च गृहे भिक्षार्थ साधयः प्रविष्टा, साधुना संघाटकीयाय कथिसं-एसस्य गृहखैध दारकोऽधिपतिभावी, श्रुतं सार्थवाहेन, पश्चात् सार्थवाहन असं चाण्डालेभ्योऽपितः, तैर्दूर नीत्वानुषि छिका भापितः निषियः कृतः, नश्यन् सदैव गोसंषिकेन (गोठाधिपतिना) गृहीतः पुत्र इति, यौवनस्थो जासः, अन्यदा सागरपोतस्तत्र गतःोपायेन परिजन पृच्छति-कवैषः, Hinaintary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1727~

Loading...

Page Navigation
1 ... 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736