Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1726
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१८] भाष्यं [२५३...] (४०) प्रत सूत्रांक ACCOR सोउं उवटियाए विणीयवक्खित्ततदुवउत्ताए । एवंविहपरिसाए पच्चक्खाणं कहेयव्वं ॥ १६१८ ॥ द्वारम् ॥ 'सो उचहिताए' गाहा व्याख्या-गतार्था, एवमेसा उवहिता सम्मोवद्विता भाविता विणीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवढी परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा-वहिता सम्मोवहिता भाविता विणीया अवक्खित्ता अणुवउत्ता, एसा पढमा अजोग्गा, एवं तेवढिपि भाणितवा,-'उवठियसम्मोवडियभावितविणया य होइ वक्खित्ता । उवउत्तिगा य जोग्गा सेस अजोगातो तेवहि ॥१॥ एतं पञ्चक्खाणं पढमपरिसाए कहेजति, तबतिरित्ताए ण कहेतच,केवलं पञ्चक्खाणं सबमवि आवस्सयं सधमवि सुयणाणति । मूलद्वारगाथायां परिषदिति | गतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः-काए विधीए कहितवं ?, पढम मूलगुणा कडेति पाणातिपातवेरमणाति, ततो साधुधम्मे कधिते पच्छा असढस्स सावगधम्मो, इहरा कहिज्जति सत्तिहोवि सावयधम्म पढम सोतुं तत्थेव ४ CXCE- MAX-र दीप अनुक्रम [८४-९२] एवमेषा उपस्थिता सम्बगुपस्थिता भाविता विनीताभ्याक्षिप्ता उपयुक्ता च प्रथमा पर्षदू योग्या कयनाथ, शेषा अयोग्या: विषष्टिः पर्षदः, अयोग्यानामियं प्रथमा-उपरिषता सम्बगुपस्थिता भाविता विनीता भण्याक्षिप्ता अनुपयुक्का, एषा प्रथमा भयोग्या, एवं विषष्टिरपि भणितम्या,-पस्थिता सम्बगुपजस्थिता भाविता विनीता च भवत्यव्याक्षिता उपयुक्ता योग्या शेषा अयोग्याविषष्टिः॥१॥ एतत् प्रवाण्यानं प्रथमाय पर्षदेच्यते, सव्यतिरिक्त चिन | xकथयितव्यं, न केवळ प्रत्याख्यानं सर्वमप्यावश्यकं सर्वमपि श्रुतज्ञान मिति । केन विधिना कवितव्य , प्रथम मूलगुणाः कथ्यते माणातिपातविरमणादयः, ततः साधुध कविते पक्षात् भवाठाप श्रावकधर्मः, इतस्था कथ्यमाने सावधानपि श्रावकधर्म प्रथमं धुत्वा तत्रैव w ittary ou मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1725~

Loading...

Page Navigation
1 ... 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736