Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1723
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [८४-९२] आवश्यक हारिभद्रीया ॥८६०॥ Educat आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [ गाथा-], निर्युक्ति: [ १६१२] भाष्यं [२५३...] ख्यातुर्नियुक्तिकारेण साक्षादुपन्यस्तत्वात् सुचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरि च चत्वारो भेदा भवन्ति, तत्र चतुर्भङ्गे गोणिष्टष्टान्त इति गाथाक्षरार्थः ॥ १६१३ ॥ भावार्थ तु स्वयमेवाह मूलगुणउत्तरगुणे सच्वे देसे य तह सुडीए । पञ्चक्खाणविहिनू पथक्खाया गुरू होइ ॥ १६१४ ॥ 'मूलगुण' गाहा व्याख्या - मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च तथा च शुद्धी- पद्विधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः- आचार्यों भवतीति गाथार्थः ॥ १६१४ ॥ किइकम्माविहिन्नू उवओगपरो अ असदभावो अ । संविग्गथिरपनो पचक्वाविंतओ भणिओ ।। १६१५ ।। 'किइकम्मा' गाहा व्याख्या - कृतिकर्मादिविधिज्ञः - बन्दनाकारादिप्रकारज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एत्र चोपयोगप्रधानश्च अशठभावश्च शुद्धचित्तश्च संविग्नो-मोक्षार्थी स्थिरप्रतिज्ञः न भाषितमन्यथा करोति प्रत्याख्यापयतीति प्रत्याख्यापयिता- शिष्यः एवंभूतो भणितः तीर्थकर गणधरैरिति गाथार्थः ॥ १६१५ ॥ इत्थं पुण चडभंगो जाणगइअरंभि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ।। १६१६ ।। ' इत्थं पुण' गाथा व्याख्या - एत्थ पुण पञ्चक्खायंतस्स पच्चक्खावेंतस्स य चउभंगो-जाणतो जाणगस्स पञ्चक्खाति शुद्धं अन्त्र पुनः प्रत्याख्यातुः प्रापतु इस सकाशात् प्रत्ययादि शुभं For Parts Only ६प्रत्याख्या नाध्य० ~ 1722 ~ ॥८६०॥ incibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः

Loading...

Page Navigation
1 ... 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736