Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1720
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१०] भाष्यं [२५३...] (४०) प्रत सूत्रांक अहमभत्तियस्स सोलस भंगा, एवं आयंबिलियस्स निवितियस्स सोलस भंगा, णवरं आयंविलियस्स दातवं, एवं आय-12 बिलियस्स एक्कासणियस्स सोलस भंगा, एवं आयंबिलियरस एगहाणियस्स सोलस भंगा, एवमेते आयंविलिय उक्खेवगसंजोगेसु सबम्गेण छण्णवति आवलियाभंगा भवन्ति, आयंबिलउक्खेवो गतो, एगो चउत्थभत्तितो एगो छट्ठभत्तितो, एत्थवि सोलस, नवरं छहभत्तियस्स दातवं, एवं चउत्थभत्तियस्स सोलस भंगा, एगो एक्कासणितो एगो एगट्ठाणिओ एगहाणियस्स दातवं, एगो एक्कासणितो एगो णिबीतिओ, एकासणियस्स दातवं, एत्थवि सोलस, एगो एगट्ठाणिओ एगो |णिवीतिओ एगहाणियस्स दातवं, एत्थवि सोलसत्ति गाथार्थः ॥ १६१०॥ तं पुण पारिद्वावणितं जहाविधीए गहितं विधिभुत्तसेसं च तो तेसिं दिजइ, तत्रविहिगहियं विहिभुत्तं उबरियं जं भवे असणमाई । तं गुरुणाऽणुन्नायं कप्पइ आयंबिलाईणं ॥ १६११॥ | (विहिगहिअंबिहिभुत्तं)तह गुरुहिं (जं भवे)अणुनाया ताहे बंदणपुब्वं भुंजह से संदिसावे(पाठान्तरम् )।१६११॥ कामभक्तिकयोः षोडश भङ्गाः, एक्माचामाम्लनिर्विकृतिकयोः पोदशा भङ्गाः, नवरमाचामाळकाय दातव्यं, एवमाचामाम्ल काशनयोः पोदश भंगा, एवमाचामाकरथानकयोः पोडका भङ्गाः, एवमेते आचामाम्लोरक्षेपकसंयोगेन समिण षष्णपतिरावलिकाभङ्गा भवन्ति, भाचामाम्कोरक्षेपो गतः, एकचतु भक्तिक एकः षष्ठभक्तिकः, अत्रापि षोडश, नवरं षष्ठभक्तिकाय दातम्य, एवं चतुर्थभक्तिकस्व पोदश भङ्गाः, एक एकापानिक एक एकस्थानिका एकस्थानिकाय | दातव्यं, एक एकाशनिक एको निर्विकृतिक एकाशनिकाय दातव्यं, अत्रापि पोश, एक एकस्यानिक एको निर्विकृतिका एकस्थानिकाय दातप, अत्रापि पोखमा मनाः । तत् पुनः पारिष्टापनिकं यथाविधि गृहीतं विधिभुक्तशेषं च तदा तेभ्यो दीयते । दीप अनुक्रम [८४-९२] -%A8 मा० १४ ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1719~

Loading...

Page Navigation
1 ... 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736