Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1718
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०९] भाष्यं [२५३...] (४०) A प्रत सूत्रांक संसह, जदि बहूणि एतप्पमाणाणि कप्पंति, एगंमि बहुए ण कप्पदित्ति गाथार्थः ॥ १६०८-१६०९ ॥ उक्खित्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु णस्थि, पडुच्चमक्खियं पुण जति अंगुलीए गहाय मक्खेति तेलेण वा घतेण वा ताथे णिविगतियस्स कप्पति, अथ धाराए छुम्भति मणागपि ण कप्पति । इदाणिं पारिद्वावणियागारो, सो पुण एगा सणेगठाणादिसाधारणेत्तिकद्दु विसेसेण परूविज्जति, तन्निरूपणार्थमाह-- Kआयंपिलमणायंबिल चउथा बालवुहसष्टुअसहू । अणहिंडियहिंडियए पाहणयनिमंतणावलिया ॥१६१०॥ 'आयंबिलए' गाथा व्याख्या-यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति-अहो ताव भगवता एगासणगएगहाणगआयंबिलचउत्थछहमणिधिगतिएसु पारिठ्ठावणियागारो वण्णितो, ण पुण जाणामि केरिसगस्स साधुस्स पारिडावणियं दातवं वा न दातवं वा?, आयरिओ भणइ, 'आयंबिलमणायंबिले' गाथा व्याख्या-पारिद्वावणियभुंजणे जोग्गा साधू ला दुविधा-आयंबिलगा अणायंबिलगा य, अणायंविलिया आयंबिलविरहिया, एकासणेकट्ठाणचउत्थछट्ठहमणिविगतिय संसा, यदि बहून्येतस्ममाणानि सदा कल्पन्ते, एकमिन् वृहति न कल्पते । उत्क्षिप्तविवेको बधाऽऽचामाम्ले बहुदाँ शक्यते, शेषेषु नास्ति । प्रतीत्यनक्षितं पुनर्वचनुल्या गृहीत्वा म्रक्षयति तलेन वा घृतेन या सदा निर्विकृतिकसा कल्पते, अथ धारया क्षिपति मनागपिन कल्पते । इदानी पारिष्ठापनिकाकारः, स पुनरेकासनकस्थानादिसाधारण इतिकृत्वा विशेषेण प्ररूप्यते । अहो तावद् भगवता एकाशनकस्थानाचाम्लचतुर्थषष्ठाष्टम निर्विकृतिकेषु पारिष्टापनिकाकारो वर्णितो, म पुनजानामि कीरास साधो पारिशापनिक दासब्य पान दातव्यं वा ?, आचार्यों भगति-पारिशापनिकभोजने योग्याः साधयो द्विविधा:- आचामाम्सका समाचामाम्लकास, अनाचामाम्लका आचामाम्हविरहिताः, एकासनकस्थानचतुर्थपठाठमनिर्षिकृति दीप अनुक्रम [८४-९२] P orary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1717~

Loading...

Page Navigation
1 ... 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736