Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1717
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०७] भाष्यं [२५३...] (४०) आवश्यक- हारिभ दीया प्रत सूत्रांक ॥८५७॥ [सू.] 'पंचेव य खीराई' गाहा 'मधुपोग्गल'त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव, अधुना एतदाकारा है ६प्रत्याख्या | व्याख्यायन्ते-तत्थ अणाभोगसहसकारा तहेब, लेवालेवो पुण जधा आयंबिले तहेव दट्टयो, गिहत्थसंसट्ठो बहुवत्तवोत्ति नाध्य गाहाहि भण्णति, ताओ पुण इमातो आकाराः खीरदहीवियडाणं चत्तारि उ अंगुलाई संसह । फाणियतिल्लघयाणं अंगुलमेगं तु संसल ॥ १६०८ ॥ मुहपुग्गलरसपाणं अहंगुलयं तु होइ संसह । गुलपुग्गलनवणीए अद्दामलयं तु संसहूं ॥१६०९॥ गिहत्थसंसहस्स इमा विधी-खीरेण जति कुसणातिओ करो लम्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुला|णि दुद्धं ताहे णिविगतिगस्स कप्पति पंचमं चारम्भ विगती य, एवं दधिस्सवि वियडस्सवि, केसु विसएसु विअडेण मीसि जति ओदणो ओगाहिमओ वा, फाणितगुडस्स सेल्लघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो पट्टति, परेण न बट्टति, मधुस्स पोग्गलरसयस अद्धंगुलेण संसह होति, पिंडगुलस्स पुग्गलस्स णवणीतस्स य अद्दामलगमेतं दीप अनुक्रम [८४-९२] 45-4564%A6% ८५७॥ तत्रानाभोगसहसाकारी तथैव, लेपालेपः पुनर्यधाऽऽचामाम्ले तथैव नष्टब्धः, गृहस्थसंमष्टो बहुचतन्य इति गाथाभिर्भण्यते, ते पुनरिमे-1 गृहस्थसंसूटस्य पुनस्य विधि:-श्रीरेण यदि कुसणादिका करो सभ्यते तस्मिन् कुठले यद्योदनान पत्यारि अंगुलानि दुग्धं तदा निर्विकृतिक कापते पञ्चमं चारभ्य | | विकृतिश्च, एवं वमोऽपि सुराया भपि, केषुचिपियेषु विकटेग मिष्यते ओदनोऽवगाहिम वा, फाणितगुरुस सैलभूतयोग, एताभ्यां कुसणिते याकुलमुपरि तिष्ठति | सदावते (कापते), परतोन वर्तते, मधुनः पुदलरसस्य वार्धाहुलेन संस्ष्टं भवति, पिण्डगुडस्य पुद्गलस नवनीतख चादामलकमानं Indiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1716~

Loading...

Page Navigation
1 ... 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736