Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1715
________________ आगम (४०) प्रत सूत्रांक [.] दीप अनुक्रम [८४-१२ आवश्यकहारिभ द्वीया ॥८५६।। Education आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्ति: [ १६०५ ] भाष्यं [२५३ ...] पाणातिपाते पच्चक्खाते ण मारिज्जति एवायंबिलेवि पञ्चक्खाते तं ण कीरति, एसा छळणा, परिहारस्तु प्रत्याख्यानं भोजने तन्निवृत्तौ च भवति, भोजने आयामाम्ठप्रायोग्यादन्यत् तत् प्रत्याख्याति आयामले च वर्त्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्याख्यानार्थः दोसुं अत्थेसु वट्टति भोजने तन्निवृत्तौ च तेण एसच्छलणा णिरत्यया । पंच कुडंगा-लोए वेदे समए अण्णाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पञ्चक्खातं, तेण हिंडतेण संखडी संभाविता, अष्णं वा उक्कोसं लद्धं, आयरियाण दंसेति, भणितं तुज्झ आयंबिलं पच्चक्खातं, सो भणति - खमासमणा ! अम्हें बहूणि लोइयाणि सत्याणि परिमिलिताणि, तत्थ य आयंबिलसद्दो णत्थि, पढमो कुडंगो १, अह्वा वेदेसु चउसु | संगोवंगेसु णत्थि आयंबिलं विदिओ कुडंगो २, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि णस्थि, ण जाणामि एस तुझं कतो आगतो ? तइओ कुडंगो ३, अण्णाणेण भणति-ण जाणामि खमासमणा ! केरिसियं आयंबिलं भवति ?, अहं | जाणामि - कुसणेहिवि जिम्मइत्ति तेण गहितं मिच्छामिदुक्कडं, ण पुणो गच्छामि, चउत्यो कुडंगो गिलाण भणति १] प्राणातिपाते प्रत्याख्याते न मायंते युवमाचामाम्लेऽपि प्रत्याख्याते तत्र क्रियते, पुषा छलना, द्वयोरर्थयोर्वर्त्तते तेनैषा छलना निरर्थिका । पञ्च कुङ्गाः लोके वेदे समये अज्ञाने रहाने कुछ इति, एकेनाचामारहस्य प्रत्याख्यातं तेन हिण्डमानेन संसदी संभाविता, अन्यद्वोकृष्टं कधं, आचार्येभ्यो दर्शयते भणितं स्वयाचामाम्लं प्रत्याश्यातं स भणति क्षमाश्रमण ! अस्माभिवंडूनि लौकिकान शास्त्राणि परिमीलितानि तत्र चाचामाम्डशब्दो नाखि प्रथमः कुङ्गः, अथवा वेदेषु चतुर्षु साङ्गोपाङ्गेषु नास्त्याचामाम्लं द्वितीयः कुः, अथवा समये चरकचीरिक भिक्षुपाण्डुरङ्गाणां तत्रापि नास्ति, न जानामि युष्माकं एष कुत आगतः ?, तृतीयः कुङ्गः, अज्ञानेन भणति न जानामि क्षमाश्रमणाः ! कीदृशमाचामाम् भवति १, अहं जाने कुसणैरपि जेम्यते इति तेन गृहीतं मिथ्या मे दुष्कृतं न पुनर्गमिष्यामि, चतुर्थः कुडो, ग्लानो भगति मुनि दीपरत्नसागरेण संकलित.... -------- For Fans Use Only ६प्रत्याख्या नाध्य० आकारार्थः ~ 1714 ~ ||८५६॥ Library or आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः

Loading...

Page Navigation
1 ... 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736