Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1714
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०५] भाष्यं [२५३...] (४०) प्रत सूत्रांक रसतो, इदाणि जे मज्झिमा ते चाउलोदणा ते दबतो मग्झिमा आयंबिलेण रसतो उकोसा गुणतो मज्झिमा, तहेव च उण्होदएण दवतो मज्झं रसतो जद्दण्णं गुणतो मज्झं मज्झिमं दवंतिकाऊणं, रालगतणकूरा दबतो जहणं आयंबिलेण रसतो उकोसं गुणओ मज्झं, ते चेच आयामेण दवओ जहण्णं रसओमझं गुणओ मझ, ते चेव उण्होदएण दवओ जहण्णं | रसओ जहन्नं गुणओ उकोस बहुणिजरति भणितं होति, अहवा उक्कोसे तिणि विभासा-कोसउक्कोसं उकोसमझिम उक्कोसजहण्णं, कंजियआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिज्जरा, एवं तिसु विभासितबं । छलणा णाम एगेणायंबिलं पञ्चक्खातं, तेण हिंडतेण सुद्धोदणो गहितो, अण्णाणेण य खीरेण निमित्तं घेत्तूण आगतो आलोपत्तुं पजिमितो, गुरूहि भणितो-अज्ज तुझ आयंबिलं पचक्यात, भणइ-सच्चं, तो किं जेमेसि, जेण मए पञ्चक्खातं, जहा दीप अनुक्रम [८४-९२] रसतः । इदानी ये मध्यमारते तखोदनास्ते हव्यतो मध्यमा आचामाम्लेन रसत उत्कृष्ट गुणतो मध्यमाः, तथैवोष्णोदकेन द्रव्यतो मध्यमं रसतो जघन्यं गुणतो मध्यमं मध्यम दम्पमितिकृत्वा, रालगतृणपूरा प्रयतो जयन्यं आचामाग्लेन रसत उत्कृष्ट गुणतो मध्य, त एवाचामाम्लेन प्रग्यतो जयन्य रसतो मध्यं गुणतो मध्यं, त एबोष्णोदकेन व्यतो अधन्वं सतो जघन्य गुणत उत्कृष्ट, बहुनिजेरेति भणितं भवति, अथवा उत्कृष्ट तिखो विभाषा:-उस्कृष्टोस्कृष्ट उत्कृष्टमध्यमं वकृष्टजघन्यं, कालिकाचामाम्सोध्योदकै जघन्या मध्यमोटा निर्जरा, एवं त्रिशु विभाषितव्य । छलमा नाम एकेमाचामाम्लं प्रत्याख्यातं, तेन | हिण्डमानेन शुबीदनो गृहीतः अशानेन च धीरेण नियमितं गृहीत्वाऽगत आलोच्य प्रजिमितः, गुरुभिर्भणित: अव त्वयाऽऽचामाम्ल प्रत्यारयात, भणतिसवंताई किंजेमसि', येन मया प्रत्यारुयात, यथा Ema मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1713~

Loading...

Page Navigation
1 ... 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736