Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1712
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०३] भाष्यं [२५३...] (४०) प्रत सूत्रांक त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, ओदनमधिकृत्य कुल्माषान् सक्तूश्चेति, एकैकमपि चामीषां त्रिविधं भवति-18 जघन्यकं मध्यम उत्कृष्टं चेति । कथमित्यत्राह श्वे रसे गुणे वा जहन्नयं मज्झिमं च उक्कोसं । तस्सेव य पाउग्गं छलणा पंचेच य कुडंगा ॥१६०४ ॥ द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणं चाधिकृत्येत्यर्थः, किं?-जघन्य मध्यममुत्कृष्ट चेति, तस्यैवाया-18 माम्लस्य प्रायोग्यं वक्तव्यं, तथा आयामाम्लं प्रत्याख्यातमिति दना भुजानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कुडङ्गा-बक्रविशेषा इति । तद्यथा लोए थेए समए अन्नाणे खलु तहेव गेलन्ने । एए पंच कुडंगा नायव्वा अंबिलंमि भवे ॥१६०५॥ लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे, लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते है पञ्च कुडझा ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इति गाथासमासार्थः॥१६०५॥ विस्तरार्थस्तु वृद्धसम्प्रदाय-8 समधिगम्यः, स चायं-पत्थ आयंबिलं च भवति आयंबिलपाउग्गं च, तत्थोदणे आयम्बिलं आयंबिलपाउग्गं च, आयबिला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडतो पी पिहुगा पिडपोवलियाओ रालगा मंडगादि, कुम्मासा पुर्व पाणिएण कड्डिजति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमा थूला, एते आयंबिलं, आय अत्राचामाम्लं भवति आचामाम्लपायोग्यं च, तरीदने आचामाम्लमाचामाम्लप्रायोग्यं च, आयामाम्लः सकूराः, यानि कूरविधानानि । PI आचामाम्लप्रायोग्य, सन्दुलकणिका, कुण्डातः पिष्टेन पृथुकीकृताः, पृष्टपोलिका रालगा मण्डकायाः, फुपमाषा: पूर्व पानीयेन कथ्यन्ते पश्चात् उदूखल्या पिष्यमते, ते त्रिविधा:-लक्ष्णा मध्याः स्यूलाः, एते भाचामा, आचा दीप अनुक्रम [८४-९२] XXROCKICS JAMERatinintimathama FATOneinrary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1711~

Loading...

Page Navigation
1 ... 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736