Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1710
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०१] भाष्यं [२५३...] (४०) % प्रत सूत्रांक %25-25 %%%4592-% | अप्रावरण इति-अप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति,शेषेवभिग्रहेषु दण्डकपमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः१६०१॥ भावार्थस्तु अभिग्गहेसु वाउडसणं कोइ पच्चक्खाति, तस्स पंच-अणाभोग०सहसागार० (महत्तरा०) चोलपट्टगागार० सबसमाहिवत्तियागार०सेसेसु चोलपट्टगागारोणत्थि, निधिगतीए अह नव य आगारा इत्युक्तं, तत्थ दस विगतीओ-खीरं दधि णवणीयं घयं तेलं गुडो मधु मज मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उद्दीगं दर्षि णत्थि, णवणीतं घतंपि, ते दधिणा विणा णस्थित्ति, दधिणवणीतघताणि चत्तारि, तेल्लाणि चत्तारिखर (तिल)अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेलाणि निविगतीतो, लेवाडाणि पुण होन्ति, दो वियडा-फहणिष्फणं उच्छु|माईपिड्डेण य फाणित्ता, दोणि गुडा दवगुडो पिंडगुडो य, मधूणि तिण्णि, मच्छिय कोन्तियं भामरं, पोग्गलाणि तिण्णि, जलयर थलयर खहयरं, अथवा चम्भ भंसं सोणितं, एयाओ णव विगतीतो, ओगाहिमगं दसम, तावियाए अद्दहियाए। एग ओगाहिमेगं चलचलेंतं पच्चति सफेणं वितियततियं, सेसाणि अ जोगवाहीणं कप्पति, जति जति अह एगेण चेय अभिप्रहेषु प्रावरण कोऽपि प्रत्याख्याति, राख पन-अनाभोग० सहसा महसरा चोलपहाससमाधि०, शेषेषु चोलपहकाकारो नास्ति, निर्षिकृती आदी नव चाकाराः । तत्र विकृतयो दश-क्षीरं दधि नवनीतं घृतं तैलं गुझे मधु मर्च मार्स अवगादिम च, तत्र पक्षीराणि गवां महिषीणां अजाना पडकानामुहीणां, वीणां दधि नास्ति, नवनीत पृतमपि, ते भा जिना (मस इनि) धिनवनीतघृतानि चावारि, सैलानि घरवारि तिलाकसीकुसुम्भसर्पपाणी, एका विकृतया, कोषाणि तैलानि निर्विकृतयः, लेपकारीणि पुनर्भवन्ति, है मये-कानिष्पर्ण इक्ष्वादिपिटेन च फाणपियाही गुडौ-अवगुदः पिण्डगुडा, मभूनि श्रीणमाक्षिक कौन्तिकं भ्रामर, पुतलानि त्रीणि-जहचर स्खलवार सचर च, अथवा चर्म मांसं शोणितं, एता नव विकृतयः, अवगाहिम दशर्म, सापिकावामा भदणे एकमवणादिमं चलचलत् पच्यते सफेणे द्वितीय तृतीयं च, शेषाणि च योगवाहिनां कल्पन्ते, यदि शावते अथेनेया दीप अनुक्रम [८४-९२] R-52% JanEain ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1709~

Loading...

Page Navigation
1 ... 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736