Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1711
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०१] भाष्यं [२५३...] (४०) आवश्यकहारिभद्रीया नाध्य आकारार्थः प्रत सूत्रांक ॥८५४॥ [सू.] पूअएण सबो चेव तावगो भरितो तो वितियं चेव कप्पति णिविगतियपञ्चक्खाणाइतस्स, लेवार्ड होति, एसा आयरियपरंपरागता सामायारी । अधुना प्रकृतमुच्यते, काष्टौ कवा नवाकारा इति , तन्त्र नवणीओगाहिमए अद्दबदहि (च)पिसियधयगुले चेव । नव आगारा तेसिं सेसवाणं च अडेव ॥ १६०२॥ 'नवणीते ओगाहिमके अदवदवे'निगालित इत्यर्थः, पिसिते-मांसे प्रते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उत्क्षिप्तविवे. को न भवतीति गाथार्थः ॥ १६०२ ॥ इह चेदं सूत्र 'णिब्वियतियं पञ्चक्खाती'त्यादि अन्नत्थाणाभोगेणं सहसाकारणं लेवालेवेणं गिहत्यसंसद्वेणं उक्खित्तविवेगेणं पडुचमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सब्यसमाहिवत्तियागारेणं वोसिरति । (सूत्र) इदं च प्रायो गतार्थमेव, विशेष तु 'पंचेव य खीराई' इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रामाण्यादुत्तरत्र वक्ष्यामः, अधुना तदुपम्यस्तमेवाचामाम्लमुच्यतेगोनं नामं तिविहं ओअण कुम्मास सत्सुआ चेव । इकिपि य तिविहं जहन्नयं मझिमुकोसं ॥१६०३ ॥ आयामाम्लमिति गोण्णं नाम, आयाम:-अवशायनं आम्ल-चतुर्थरस ताभ्यां निर्वृत्तं आयामाम्लं, इदं चोपाधिभेदात १ पूपकेन सर्व एवं तापकः पूरितस्तदा द्वितीयमेव कल्पते निर्विकृतिकात्यास्पानिनः, लेपकृत् भवति । एषाऽऽचार्थपरम्परागता सामाचारी दीप अनुक्रम [८४-९२] ॥८५४॥ JABERatun ajandiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1710~

Loading...

Page Navigation
1 ... 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736