Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1716
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [८४-९२] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [१६०५ ] भाष्यं [२५३...] तरामि आयंबिलं काउं सूलं मे उद्धति, अण्णं वा उद्दिसति रोगं, ताहे ण तीरति करेतुं, एस पंचमो कुडंगो। तस्स अट्ठ आगारा-अण्णत्वणाभोगेणं सहस्सागारेणं लेवालेवेणं गिद्दत्थसंसद्वेणं उक्तित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिबत्तियागारेणं बोसिरति । अणाभोगसहसकारा तहेब लेवालेवो जति भाणे पुर्व लेवाडगं गहितं समुद्दिद्धं संलिहियं जति तेण आणेति ण भज्जति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खिवित्ता विचितु मा णवरि गठतु अण्णं वा आयंबिलस्स अप्पाउ जति उद्धरितं तीरति उद्धरिते ण उवहम्मति, गिहस्थसंसद्वेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुमणादीहिं तेण ईसित्ति लेवाडं तं भुज्जति, जइ रसो आलिखिजति बहुओ ताहे ण कप्पति, पारिहावणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम्, अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेषं व्याख्यायते, तत्रेदं गाधाद्वयम्- पंचैव य खीरा चत्तारि दहीणि सप्पि नवणीता । चत्तारि य तिल्लाई दो बियडे फाणिए दुन्नि ।। १६०६ ॥ महुपुग्गलाई तिनि चलचल ओगाहिमं तु जं पक्कं । एएसिं संसद्धं बुच्छामि अहाणुपुवीए || १६०७ ॥ १ न शक्लोम्याचामाम्लं कर्तुं शूलं मे उतिष्ठते, अन्यं वा रोगं कथयति तत्तो न शक्यते कर्त्तुं एप पञ्चमः कुः स्वष्टवाकाराः अन्यत्राना भोगसहसाकारी तथैव लेपालेपो यदि भाजने पूर्व लेपकृत् गृहीतं समुद्दिष्टं संलिखितं यदि तेनानयति न भज्यते, दक्षिसविवेको याचामाम्ले पद्धति विकृत्यादिरुशिष्य विवेचयतु] मा परं गलावन्या भाचामाम्याप्रायोग्यं यदं शक्यते उद्धते नोपम्यते गृहस्थसं यदि गृहस्थेन इला न्वितं भाजनं कृतं व्यञ्जनादिभियां लेपकृतं तेनेपदिति पकृत् ज्यते, यदि रस आहियते बहुस्तदा न कल्पते । पारिष्ठापनिका महत्तरसमाधयस्तथैव । For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1715 ~ bra org

Loading...

Page Navigation
1 ... 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736