Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1719
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१०] भाष्यं [२५३...] (४०) A प्रत सूत्रांक [सू.] आवश्यक पजवसाणा, दसमभत्तियादीणं मंडलीए उद्धरितं पारिठावणियं ण कप्पति दातुं, तेसि पेज उण्हयं वा दिजति, अहि- प्रत्याख्या हारिभ- द्विया य तेसिं देवतावि होज, एगो आयंबिलगो एगो चउत्थभत्तितो होज कस्स दातबं?, चउत्थभत्तियस्स, सो दुविहो- नाध्य. द्रीया बालो वुहो य, बालस्स दातर्ष, वालो दुविहो-सहू असहू य, असहुस्स दातब, असहू दुविहो-हिंडतो अहिंडेंतओ य, आकारार्थः हिंडयरस दातवं, हिंडंतओ दुविधो-वधवगो पाहुणगो य, पाहुणगस्स दातवं, एवं चउत्थभत्तो वालोऽसह हिंडतो पाहु-18 ॥८५८॥ लणगो पारिहावणियं भुंजाविजति, तस्स असति बालो असहू हिंडं तो वत्थबो २ तस्स असति वालो असहू अहिंडतो पाहू णगो ३ तस्स असति बालो असहू अहिंडतो वत्थबो, एवमेतेण करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा विभासितवा, तस्थ पढमभंगिअस्स दातवं, एतस्स असति बितियस्त, तस्सासति तदियस्स, एवं जाव चरिमस्स दातवं, पउरपारिद्वावणियाए वा सबेसि दातयं, एवं आयंविलियस्स छडभत्तियस्स सोलसभंगा विभासा, एवं आयंविलियरस कावसानाः, वशमप्रतिभ्यो मण्डस्यामुश्तं पारितापनि नकाते दातुं, तेभ्यः पेयमुष्णं वा दीयते, अधिष्ठिता च तेषां देवता भवेत् । एक आचाXमालिक एकातुर्थभक्तिको भवेत् की दासय, चतुर्थ भाव, सद्विविधो-यालो वृक्ष, बालाय दाम्प, बासो द्विविधा-सहिष्णुरसहिष्णुध, असहिष्णये। दातयं, असहिष्णुविधा-हिण्डमानोऽहिण्डमानन, हिण्डमानाष दातव्यं, हिण्डमानो द्विविधः-याम्पः प्राघूर्णकन, प्राघूर्णकाय दातव्यं, एवं चतुर्थभको ८५८॥ बालोऽसहो हिपमानः प्रापूर्णक: पारिष्ठापनीयं भोज्पते, तसिशसति बालोऽसहो हिन्टमानो वास्तव्या, तमिजसति वालोऽसहोऽहिण्डमानः प्राघूर्णकः तसिजसति बालोऽसहोऽहिण्डमानो वासाच्या, एवमेतेन करणोपायेन चतुर्भिः पदैः पोशावलिकामा विभाषितम्या, तब प्रथमझिकाय दातम्य, एतस्मिनसति | द्वितीय, तस्मिन्नसति तृतीयसी, एवं यावशरमाय दातम्प, प्रचुस्पारिधापनिकायों वा सबभ्यो दातव्यं, एवमाचामाम्हपाठभकिकयोः पोदश भङ्गाः विभाषा, | पूवमाचामाम्ल -F% दीप अनुक्रम [८४-९२] --- AREaintina D arary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1718~

Loading...

Page Navigation
1 ... 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736