Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1701
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८६...] भाष्यं [२५३] (४०) प्रत्याख्या नाध्य १०प्रत्याख्यानानि प्रत सूत्रांक [सू.] आवश्यक-13 यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थों निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो हारिभ निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्थावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च बिधा-सूत्रानुगमो द्रीया नियुक्त्यनुगमश्च, तत्र निर्युच्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्य- ॥८४९।। नुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा-उद्देसे णिसे य' इत्यादि, 'किं कतिविध मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो ब्रजन्ति, तथा चोक्त-"सुत्तं मुत्ताणुगमो सुत्तालावयगतोय णिक्खेवो। सुत्तफासियनिज्जुत्तिणया य समग तु बच्चंति ॥१॥" अत्राक्षेपपरिहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह द वितन्येते इत्यलं विस्तरेण । तत्रेदं सूत्रbसूरे उग्गए णमोकारसहितं पञ्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइम, अण्णत्व अणाभोगेणं सहसाकारेणं वोसिरामि। अस्य व्याख्या-तलक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थान, व्याख्या तन्त्रस्य षडूविधा ॥१॥ तत्रास्खलितपदोच्चारण संहिता निर्दिष्टैच, अधुना पदानि-सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिम स्वादिम, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते-तत्र अशूभोजने' 1 सूत्र सूत्रानुगमः सूत्रालापकगत निक्षेपः । सूत्रस्पर्शिकनियुक्तिनयाश्च युगपदेव बजन्ति ॥१॥ दीप अनुक्रम [८२] | ८४९ AmEain and ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अथ नमुक्कारसहितं आदि प्रत्याख्यानानि कथयते ~1700~

Loading...

Page Navigation
1 ... 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736