SearchBrowseAboutContactDonate
Page Preview
Page 1701
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८६...] भाष्यं [२५३] (४०) प्रत्याख्या नाध्य १०प्रत्याख्यानानि प्रत सूत्रांक [सू.] आवश्यक-13 यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थों निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो हारिभ निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्थावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च बिधा-सूत्रानुगमो द्रीया नियुक्त्यनुगमश्च, तत्र निर्युच्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्य- ॥८४९।। नुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा-उद्देसे णिसे य' इत्यादि, 'किं कतिविध मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो ब्रजन्ति, तथा चोक्त-"सुत्तं मुत्ताणुगमो सुत्तालावयगतोय णिक्खेवो। सुत्तफासियनिज्जुत्तिणया य समग तु बच्चंति ॥१॥" अत्राक्षेपपरिहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह द वितन्येते इत्यलं विस्तरेण । तत्रेदं सूत्रbसूरे उग्गए णमोकारसहितं पञ्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइम, अण्णत्व अणाभोगेणं सहसाकारेणं वोसिरामि। अस्य व्याख्या-तलक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थान, व्याख्या तन्त्रस्य षडूविधा ॥१॥ तत्रास्खलितपदोच्चारण संहिता निर्दिष्टैच, अधुना पदानि-सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिम स्वादिम, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते-तत्र अशूभोजने' 1 सूत्र सूत्रानुगमः सूत्रालापकगत निक्षेपः । सूत्रस्पर्शिकनियुक्तिनयाश्च युगपदेव बजन्ति ॥१॥ दीप अनुक्रम [८२] | ८४९ AmEain and ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अथ नमुक्कारसहितं आदि प्रत्याख्यानानि कथयते ~1700~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy