SearchBrowseAboutContactDonate
Page Preview
Page 1702
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [८२] आवश्यक”- मूलसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [१५८६...] भाष्यं [२५३...] || इत्यस्य स्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाद भक्षणे इत्यस्य च वक्तव्यादिमन् प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, 'अन्यत्रे'ति परिवर्जनार्थ यथा 'अन्यत्र द्रोणभीष्माभ्यां सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोगं मुक्त्वेत्यर्थः, तथा सहसाकरणं सहसाकार:- अति प्रवृत्तियोगादनिवर्त्तनमित्यर्थः तेन तं मुक्त्वा युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति कचि| देव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्र| समुदायार्थः ॥ अधुना सूत्रस्पर्शिक निर्युक्तत्येदमेव निरूपयन्नाह असणं पाणगं चेव, खाइमं साइमं तहा। एसो आहारविही, चउव्विहो होइ नायव्वो ।। १५८७ ॥ आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ।। १५८८ ।। अशनं मण्डकौदनादि, पानं चैव द्राक्षापानादि, खादिमं-फलादि तथा स्वादिमं-गुडताम्बूलपूगफलादि, एष आहार| विधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ।। १५८७ ॥ साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह - आशु - शीघ्रं क्षुधां बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्-इन्द्रियादिलक्षणानां उपग्रहे उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, खमिति-आकाशं तच मुखविवरमेव तस्मिन् मातीति खादिमं, स्वादयति गुणान् रसादीन् संयमगुणान् वा यतस्ततः स्वादिमं, Forest Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1701 ~ big
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy