Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1700
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८६...] भाष्यं [२५३] (४०) प्रत सूत्रांक न प्रमाणं निश्चयनयदर्शनेनेति गाथार्थः ॥ २५३ ॥ थंभेण एसो माणिजति अहंपि पञ्चक्खामि तो माणिजामि, कोघेण पडिचोदणाइ अंबाडिओ णेच्छति जेमेतुं कोहेण अन्भत्तढ करेति, अणाभोगेण ण याणति किं मम पञ्चक्खाणंति जिमिएण संभरितं भर्ग पञ्चक्खाणं, अणापुच्छा णाम अणापुच्छाए चेव भुंजति मा वारिजिहामि जहा तुमे अन्भत्तहो पञ्चक्खादोत्ति, अहवा जेमेमि तो भणिहामि वीसरितंति, 'असंतति'त्ति णस्थि एत्थ किंचि भोत्तवं वरं पञ्चक्वातंति परिणामतोऽशुद्धोत्ति दारं । सो पुववण्णितो इहलोगजसकित्तिमादि, अहवा एसेव थंभादि अवाउत्ति, अहं पञ्चक्खामि, मा णिच्छुभी-1 हामित्ति, अहवा एए ण पञ्चक्खाति । एवं ण कप्पति विदू णाम जाणगो तस्स सुद्धं भवति सो अण्णधा ण करेति जम्हा, कम्हा', जाणगो, तम्हा विदू पमाणं, जाणतो सुह परिहरतित्ति भणितं होति, सो पमाण, तस्य शुद्धं भवतीत्यर्थः । पञ्चहैं खाणं समत्त' मूलद्वारगाधायां प्रत्याख्यानमिति द्वारं व्याख्यातं । शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्न| निक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः, किमिति?, अत्रोच्यते, येन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्ति स्तम्भेनैष मान्यते अहमपि प्रत्याश्यामि ततो मानयिव्ये, कोधेन प्रतिनोदनया निर्भसितो नेच्छति जिमित क्रोधेनाभतार्थ करोति, अनाभोगेन न भानाति किं मम प्रत्याख्यानमिति जिमितेन स्मृतं मा प्रत्याख्यानं, अनाच्छा नाम भनाइव भुमक्ति मा वारिपि यथा त्वयाऽभक्कार्थः प्रयाण्यास इति । अथवा जेमामि ततो भणियामि विस्मृतमिति, असदिति नास्त्यत्र किशि भोक्तष्प वर प्रत्याख्यातमिति परिणामतोऽशुद्ध इति द्वार । स पूर्ववर्णित इहलोकयशः-1 | कीर्तिवर्णादि, मधष एव सम्भादिपाय इति, अहं प्रत्याश्यामि मा निनिकाशिषमिति, अथवैते मप्रवाश्यान्ति, एवं न कल्पते, पितुनाम शायका तस्स शुर्व भवति, सोन्यथा मकरोति यस्मात् , कस्मात् , शावकः, तसाद्विदुः प्रमाण, आनानः सुखं परिहरचीति भणितं भवति, सप्रमाण । दीप अनुक्रम [८१..] Hindiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1699~

Loading...

Page Navigation
1 ... 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736